________________
प्रमेयचन्द्रिका टीका श० ११ उ० १० सू० ६ सुदर्शनचरितनिरूपणम् । मङ्गलमूर्धानः-सिद्धार्थकाः सर्पपाः हरितालिका-दुर्वा तत्स्वरूपाणि तैर्वा कृतानिस्थापितानि मङ्गलानि मुनि-मस्तके यै स्ते तथाविधाः, स्वकेन्यो स्वकेभ्यो निजनिजेभ्यो गृहेभ्यो निगच्छन्ति, 'निग्गच्छित्ता इत्थिणापुर नगर मज्झं मझेणं जेणेव पलरस रन्नो भवणवरवडेंसए, तेणेव उवागच्छंति' स्वकेभ्यः स्वकेभ्यो गृहेभ्यो निर्गत्य हस्तिनापुर नगरमाश्रित्य मध्यमध्येन-मध्यभागेन, यचैव बलस्य राज्ञो भवनवरावतंसकः-उत्तमप्रासादः, आसीत् , त व उपागच्छन्ति, 'उवागच्छित्ता भवणवरवडे सगपडि दुवारसि एगो मिलंति' उपागत्य भवनवरावतसकपतिद्वारे एकतो मिलन्ति-एकत्री भवन्ति, 'एगओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति' एकतो मिलित्वा-संधीभूय, यत्रैव बाह्या उपस्थापनशालाआसीत् तत्रैव उपागच्छन्ति, 'उवागच्छिता करयल जाव बलरायं जएणं, विजएणं बद्धावेति' उपागत्य करतलेन यावत-मस्त के शिरसावर्तम् अञ्जलिं कृत्वा, बलं राजान अपने २ मस्तकों के ऊपर उन्हों ने सिद्धार्थक-सरसों से और हरितालिका-दूर्वा शिर पर धारण किया और अपने २ घरों से बाहर निकले 'निग्गच्छित्ता हथिणापुरं नगर मज्झमज्ज्ञेणं जेणेव बलस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छति'घाहर निकलकर वे हस्तिनापुर नगर के बीचों बीच से होकर जहाँ यळ राजा का श्रेष्ठ राजमहल था वहां पर आये 'उवागच्छित्ता भवणवरवडेंसग पडि. दुवारंसि एगओ मिलंति. वहां आकर वे लब के सब उसश्रेष्ठ राजमहल के दरवाजे पर एकत्रित हुए 'एगओ मिलित्ता जेणेव वाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति' इकट्ठे होकर फिर वे जहां पर बांध उपस्थान शाला थी वहां पर आये 'उवागच्छित्ता करयल जाव यलं. रायं जएणं विजएणं वद्धाति' वहां आकर के उन्हों ने दोनों हाथ जोरकर वलराजा को नमस्कार करते हुए जय विजय शन्दों से पधाया निग्छति ॥ त्या२ मा भो पात पाताना भरत ५२ सरस भने हर તાલિકા હવ) વડે મંગલોપચાર કર્યો, પછી તેઓ બલરાજાના ઉત્તમ મહેલ पासे मावी ५-या. “उवागच्छित्ता भवणवरवडेंसगपमिदुवारंसि एगो मिलंति" त्या मातीन ते मघi रानात उत्तम माना ४२पात पासे मेगा थया. “ एगो मिलित्ता जेणेव बाहिरिथा उवट्ठाणसाला वेणेव उवागछंति" से थ/२ तेमा रानी महारनी 64स्थानशाणामां माव्या. " उवागच्छित्ता करयल जाव बलं राय जएणं विजएणं वद्धाति " त्या भावान તેમણે બન્ને હાથ જોડીને જાને નમસ્કાર કર્યો અને “તમારો હો. तभारे। विनय "सेवा सदाथी तेम) Amने १५०1, “वएणं सुवि.