________________
मैचन्द्रिका टीका श० ११ उ० ११ सू०५ सुदर्शनचरितनिरूपणम्
५०९
:
"
गत्या, यत्र स्वकं शयनीयमासीत्, तत्रैवोपागच्छति, 'उवागच्छित्ता सयणिज्जंसि निसीयइ, निसीहत्ता एवं वयासी - उपागत्य शयनीये निषीदति, निषद्य - उपविश्य, एवं वक्ष्यमाणप्रकारेण अवादीत् - ' मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिर्हि पडिहम्मिस्सइ तिकट्टु' मा मम स - पूर्वोक्तः, उत्तमः - स्वरूपतः श्रेष्ठ, प्रधानः - अभीष्ट प्राप्तिरूपप्रधानफलतः, मङ्गल्य: - अनर्थप्रतिघातरूपफलापेक्षया, स्वप्नः, अन्यैः पापस्वप्नैः प्रतिहनिष्यति, प्रतिहन्यताम्, प्रतितो मा भूदिति कृत्वा - विचार्य 'देवगुरुजण संवद्धाहि पसत्थादि मंगल्लाहिं धम्मियाहिं कहा सुविणजागरियं पडिजागरमाणी पडिजागरमाणी विहरइ ' देवगुरुजनसम्बद्धाभिः - देवगुरुजनसम्बन्धिनीभिः प्रशस्ताभिः - प्रशंसार्हाभिः, मङ्गल्याभिः- मङ्गलयुक्ताभिः, धार्मिकाभिः - धर्मसम्वन्धिनीभिः, कथाभिः वार्ताभिः, स्वप्न जागरिकां - स्वप्न संरक्षार्थम् जागरिका-निद्रानिषेधः स्वप्ननागरिका, ताम् प्रतिजाग्रती - प्रतिजाग्रती पौनःपुन्येन जागरणां कुर्वती, विहरति - तिष्ठति ॥ ०५ ॥ असंभ्रान्तरूप से जहाँ अपनी शय्या थी वहां पर आई, ' उवागच्छित्ता, सणिजसि, निसीयह, निसीइत्ता एव वयासी' वहां आकर वह अपनी उस शय्या पर बैठ गई । बैठकर फिर उसने इस प्रकार कहामा मे से उत्तमे पहाणे मंगलले सुविणे अन्नेहिं पावसुमिणेहिं पडि हम्मिस्सह त्ति कट्टु ' मेरा यह स्वरूप से उत्तम, अभीष्ट प्राप्ति रूप फल की अपेक्षा से प्रधान, तथा अनर्थ प्रतिघातकरूप फल की अपेक्षा से मंगलकारक स्वप्न अन्य पापस्वप्नों द्वारा नष्ट न हो जाय, 'देव गुरु जण संबद्धाहिं पसत्याहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी पडिजागरमाणी विहरह' ऐसा विचार करके वह देव, गुरु, जन संबंधी, प्रशस्त, - प्रशंसा योग्य, मंगलयुक्त, धार्मिक कथाओं को करती २ स्वप्न संरक्षण के निमित्त स्वप्न जागरिका करती रही । सू०५॥
6
""
सणिज्जंसि, निसीयइ, निसीइत्ता एवं वयासी" त्यां भावीने ते पोतानी शय्या पर मेसी गई शय्या पर मेसीने ते या प्रभा - " मा मेसे उत्तमे पहाणे मंगले सुविणे अन्नेहिं पावसुमिणेहि पsिहम्मिस्सइति कट्टु " भा આ ઉત્તમ, અભીષ્ટ અને મગલ સ્વપ્ન અન્ય પાપસ્વપ્ના દ્વારા નષ્ટ થવુ જોઇએ નહી. તે સ્વપ્ન ઇચ્છિત વસ્તુની પ્રાપ્તિ કરાવનાર હાવાથી તેને ઉત્તમ કહ્યુ છે, અને અનંના વિધ્વંસ કરનાર હાવાથી તેને મગલ કહ્યુ છે. " देवगुरुजण संबद्धाहिं पसत्याहिं मंगला हि धम्मियाहि काहिं सुत्रिणजागरिथं पढिजागरमा णी २ विहरइ " या प्रमाणे विचार हरीने ते देव याने गुरु સ બધી પ્રશસ્ત, માંગલિક અને ધાર્મિક કથાઓ કરતી થકી સ્વપ્નસ’રક્ષણ નિમિત્તે જાગરણ કરવા લાગી |॰ા