________________
प्रमैट्रिका टीका श० ११ उ० ११ ० ५ सुदर्शनचरित निरूपणम् ५०७
खलु सा प्रभावती देवी बलस्य राज्ञः - अन्तिके एतमर्थ - पूर्वोक्तार्थं श्रुत्वा, निशम्यहृदि अवधार्य, हृष्टतुष्टा करतलं यावत् मस्तके शिरसावर्तम् अञ्जलिं कृत्वा एव - वक्ष्यमाणप्रकारेण अवादीत् - 'एवमेयं देवाणुपिया ! तहमेयं देवाणुपिया ! अतिदमेयं देवाणुपिया !' हे देवानुप्रियाः ! एवमेतत्, हे देवानुप्रियाः ! तथैतत् - यथा भवता कथितं हे देवानुप्रियाः । अवितथमेतत् सत्यमेतत्, असंदिद्धमेयं देवाणुपिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छ्रियमेयं देवाणुप्पिया !' हे देवानुमियाः । असंदिग्धं - निश्चितमेतत् पुत्रलाभ विषयकं भवत्कथनम्, हे देवानु मियाः । इच्छितमेतत् अभिलपितं पुत्रलाभरूपं वस्तु, हे देवानुमिया प्रतीष्टमेतत् विशेषरूपेण वाञ्छित हृदयेन स्वीकृतमेतत् कथनम् ' इच्छियपडिच्छिय मेयं
,
एवं क्यासी' इसके बाद उस प्रभावती देवी ने बल राजा के सुख से जब इस प्रकार की बात सुनी- -तब वह उस बात का विश्वार करके बहुत अधिक हर्षित हुई संतुष्ट चित्त हुई उसी समय उसने दोनों हाथ जोड़कर राजा को नमस्कार किया और फिर वह इस प्रकार से कहने लगी- ' एवमेषं देवशणुपिया | तहमेयं देवाणुपिया | अवितह मेयं देवाणुपिया ! " हे देवानुप्रिय ! जैसा आपने यह कहा है वह वैसा ही है । हे देवानुप्रिय ! यह सत्य है !' असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवापिया | पडिच्छियमेयं देवाणुपिया ! हे देवानुप्रिय ! यह पुत्रलाभ विषयक आपका कथन असंदिग्ध - संदेहरहित निश्चित है यह पुत्रलाभरूप वस्तु मुझे अभिलषित है । हे देवानुप्रिय | यह पुत्रलाभ रूप वस्तु मुझे विशेष रूप से वांछित है- हृदय से स्वीकृत है । 'इच्छिय
મુખે સ્વપ્નના ફુલ વિષેની આ પ્રકારની વત સાભળીને અને તેને હૃદયમાં ધારણુ કરીને પ્રભાવતી રાણીને ઘણું જ હર્ષ અને સ ંતાષ થયા. તેનુ' હૃદય આનંદથી નાચી ઉઠયું. તેણે મને હાથ જોડીને રાજાને નમસ્કાર કર્યાં અને નમસ્કાર કરીને આ પ્રમાણે કહ્યું —
" एवमेय देवाणुपिया ! तहमेय देवाणुपिया ! अवितहमेय' देवाणुप्पिया ! હૈ દેવાનુપ્રિય ! આપની વાત ખરી છે. હે દેવાતુપ્રિય! આપના કહેવા મુજબ જ સ્વપ્નનું કુલ પ્રાપ્ત થશે. હે દેવાનુપ્રિય ' આપે આ સ્વપ્ન વિષે જે નિય કર્યાં છે તે સર્વથા સત્ય જ છે " अस दिवमेयं देवाणुप्पिया ! इच्छिय मेयं देवाणुपिया ! पडिच्छ्रियमेयं देवाणुपिया । हे हेवानुप्रिय ! या पुत्रसाल विषय આપનું કથન અસ’દિગ્ધ (નિશ્ચિત-સ દેવરહિત) છે. આ પુત્રલાભ રૂપ વસ્તુ મને અભિષિત (મારી અભિલાષાને અનુરૂપ) છે. હે દેવાનુપ્રિય ! આ પુત્રલાભ રૂપ વસ્તુ મને ઘણી જ રુચિકર છે-ખરા અંતઃકરણપૂર્વક સ્વીકાર્ય છે,