________________
प्रमेय चन्द्रिका टीका श० ११ ७० ११ सू०५ सुदर्शनचरितनिरूपणम् ०५ तिलादीनि तेषां यो गुणः प्राशस्त्यम् , तेनोपेतो युक्तः तं तथाविधम् , शशिसौम्याकारम्-शशिवत्सौम्यः भव्यः आकारो यस्य तम् , कान्तम्-कमनीयम् , अत एव प्रियदर्शनम्-भियं-रमणीयं दर्शनं-रूपं यस्य तम्, सुरूपम्-सुष्टु रूपं यस्य तं तथाविधं परमसुन्दरमित्यर्थः, देवकुमारसमप्रभम् , देवकुमारस्य समा-तुल्या प्रभा-कान्तिर्यस्य तं तथाविधम् , दारकं-बालकम् प्रजनयिष्यसि-'सेऽवि य णं दारए उम्मुक्कबालभावे रिन्नायपरिणयमित्ते जोवणगमणुपत्ते सूरे वीरे विकते, वित्यिन्नविउलबलवाहणे रज्जबई राया भविस्सई' सोऽपि च खलु निश्चयेन दारको बालकः उन्मुक्तवालभावः, उन्मुक्तः परित्यक्तो बालभावो-बाल्यं येन स तथाविधः व्यतिक्रान्तबाल्यावस्थः बाल्यात्परं वयः प्राप्तः सन्नित्यर्थः, विज्ञकपरिणतमात्रः-विज्ञ एव विज्ञकः स चासो परिणतमात्रश्च कलादिषु इति विज्ञकपरिणतमात्रः परिपकज्ञान इत्यर्थः, यौवनमनुप्राप्तः-युवावस्थामापन्नः, शूरः-शौर्ययुक्तः दानात् , स्वीकृतपरिपालनाद्वा, वीरः संग्रामकरणात्, विक्रान्त:-विक्रमयुक्तः पराक्रमयुक्तः परकीयभूमण्डलाक्रमणात्, विस्तीर्णविपुलवलवाहन:-विस्तीर्ण विपुलेवाले, चन्द्रमा के समान भव्य आकार वाले, मनोहर रूप वाले, रम. णीय दर्शनवाले, ऐसे देवकुमारस्वरूप जैसी कान्तिवाले थालक को जन्म दोगी, 'सेविय णं दारए उम्मुक्षपालभावे, विनायपरिणयमित्ते जोव्व णगमणुपत्त सूरे, वीरे, विकते, वित्थिनविउलषलवाहणे रजवई राया भविस्सइ' वह बालक भी जय अपने पाल्यकाल की अवस्था को छोडकर यौवन अवस्था में प्राप्त होगा-तष वह कलादिकों में परिपक्व ज्ञानवाला होगा, दानसे अथवा स्वीकृति के परिपालन से शौर्ययुक्त होगा, संग्राम करने से वीर होगा, परकीय भूमण्डल पर आक्रमण करने से विक्रम युक्त होगा, अतिविस्तीर्ण यलवाहन-सैन्य हस्ती आदि ચન્દ્રમાના જેવી ભવ્ય આકૃતિવાળા, મનહર રૂપવાળા, રમણીક દર્શનવાળ, मन छुमारना २वी तिवाणा पुत्रन तमे म. माशी. " से वि य गं दारए उन्मुक्कबालभावे, विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते सूरे, वीरे, विकते. वित्थिन्नविउलबलवाहणे रज्जवई राया भविस्सइ" न्यारे ते मास पातानी माया. વસ્થા પૂરી કરીને યુવાવસ્થા પ્રાપ્ત કરશે, ત્યારે તે કલાદિમાં પરિપકવ જ્ઞાનવાળે (નિપુણ) થશે, તે દાનથી અથવા શરણાગતનું રક્ષણ કરવાને કારણે શૌર્યયુક્ત થશે. સંગ્રામમાં વીરતા બતાવશે, તે ઘણે પરાક્રમી હશે (અન્યના પ્રદેશ પર આક્રમણ કરીને વિજય પ્રાપ્ત કરશે) તે અતિ વિશાળ સેના અને હાથી, રથ, ઘોડા, પાલખી આદિ વિરતીર્ણ સિન્ય અને વાહનેવાળ બનશે, भ० ६४