________________
५००
भगवतीसूत्रे
सिंहं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा - जागरितवती, ' वं णं देवाणुपिया ! एयरस ओराल्स्स जाव महासुत्रिणस्स के मन्ने कल्याणे फलवित्तिविसेसे भविस्सइ ?' हे देवानुप्रियाः । तत् खलु एतस्य पूर्वोक्तस्य उदारस्य यावत् कल्याणस्य शिवस्य धन्यस्य, मङ्गल्यस्य सश्रीकस्य महास्वप्नस्य किं मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति ? 'तणं से बले राया पभावईए देवीए अंतिए एयमहं सोचा, निसम्म हट्ट जाव हियये' ततः खलु स वलो राजा प्रभावत्याः देव्याः अन्तिके - समीपे एतमर्थ - पूर्वोक्ता श्रुत्वा, निशम्य हृदि अवधार्य, हृष्टतुष्ट यावत् हृदयः 'धाराहयनीवसुरभिकुसुमचंचुपालइयतणुयउस वियरोमकूवे तं सुविणं ओगिण्डई' धाराहतयहां स्वप्न दृष्ट सिंह के पूर्वोक्त समस्त विशेषणों का कथन समझ लेना चाहिये | स्वप्न के देखते ही मैं जग गई मोई नहीं 'तं णं देवाणुप्पिया ! एयस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे afers ' अतः हे देवानुप्रिय ! तो क्या मैं ऐसा मान कि इस उदार आदिविशेषणों वाले महोस्वप्न का फलघृत्तिविशेषवाला कल्याणरूप फल होगा ? अर्थात् इस दृष्ट स्वप्न का क्या विशिष्ट कल्याणकारी फल होगा ? ' तएण से बले राया पभावईए देवीए अंतिए एयमट्ठ सोच्चा निसम्म हट्ट जाव हियए' बल राजा ने जब प्रभावती देवी के द्वारा कही गई स्वप्न की बात सुनी तब उसके विचार से उसका हृदय आनन्दित हो गया। 'धाराहयनीवसुरभिकुसुमचंचुमालइ यतणुय ऊसवियरोमकृवे तं सुविणं ओगिण्हइ' उसका शरीर अविच्छिन्न
આકાશમથી ઉતરતા એક સિંહને મારા મુખમાં પ્રવેશતા જોચે (અહી સ્વપ્નદૃષ્ટ સિ’હુના પૂર્વોક્ત બધાં વિશેષણા ગ્રહણ કરવા જોઇએ ) સ્વપ્નને જોઈને તુરત જ હું જાગી ગઈ. ’’
"L
સ્વપ્નનુ વિશિષ્ટ
तणं देवाणुपियाँ ! एयरस ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ " तो हे देवानुप्रिय । शु मारे मेवु मानवु જોઈએ કે આ ઉદાર આદિ વિશેષણાવાળા મહાસ્વપ્નનું લવૃત્તિ વિશેષવાળુ કલ્યાણકારક ફલ શુ` પ્રાપ્ત થશે ? એટલે કે મે જોયેલા તે કલ્યાણકારી ફલ પ્રાપ્ત થશે ખરૂ ""तएण से बले अत एयम सोच्चा निसम्म दृट्ट जाव हियए " વતી રાણીને મુખે તે સ્વપ્નની વાત સાંભળી, ત્યારે मने संतोष थथे। तेनु हृदय मानदृथी नाथी उठयु कुसुमचंचु मालइयतणुयऊस वियरोमकूवे त सुविण
राया पभावइए देवीए सरांये न्यारे प्रमा
તેને ઘણે! જ આનંદ
" धाराहयनीवसुरभि ओगिण्दइ "
અવિચ્છિન્ન