________________
प्रमेयद्रिका टीका श० ११ उ० १० सू० १ यथायुर्निवृष्शिकालादिमिरूपणम् ४७९ कालं ठिई पन्नत्ता ?' सुदर्शनः पृच्छति - हे भदन्त ! नैरयिकाणां कियन्तं कालं स्थितिः मज्ञप्ता ? भगवानाह - - ' एवं स्थितिपदं निरवसेसं भाणियां, जाव अजहन्नःणुकोसेणं तेत्तीसं सागरोवमाई टिई पण्णत्ता' एवं पूर्वोक्तरीत्या स्थितिपदं प्रज्ञापनाचाश्चतुर्थे पदं निरवशेषं सर्वं भणितव्यम् यावत्-अजघन्यानुत्कर्षेण, त्रयस्त्रिशत्रुसागरोपमानि स्थितिः प्रज्ञप्ता ॥ २०३ ॥ सुदर्शनचरितवक्तव्यता ।
मूलम् - अस्थि णं भंते! एएसिं पलिओवमसागरोवमाणं खपति वा, अवचयति वा ? हंता, अस्थि, से केणट्टेणं भंते ! एवं वुच्चइ - अस्थि णं एएसिं णं पलिओवमसागरोवमाणं जाव अवचति वा । एवं खलु सुदंसणा ! तेणं कालेणं, तेणं समपर्ण हत्थणापुरे नाम नयरे होत्था, वण्णओ, सहलंबवणे उज्जाणे, स्थिति का आयुष्क कर्म का साप होता है ' ऐसा कहा गया है - इसलिये सुदर्शन ने यहां उनकी आयु का ही मान पूछा है- 'नेरइघाण' भंते ! केवइयं कालं ठिई पन्नसा' हे भदन्त ! वैरयिकों की स्थिति कितने काल की कही गई है ? इसके उत्तर में प्रभु कहते है- एव ठिईपदं निरवसेसं भाणियन्च, जाव अजहन्नमणुक्कोसेण तेन्तीस सागरोवमाइं टिई पण्णत्ता' हे सुदर्शन ! प्रज्ञापना का चतुर्थपद जो स्थितिपद है उसे यहाँ पूर्णरूप से कहना चाहिये यावत् सर्वार्थ सिद्धिक देवों की अजघन्य अनुत्कृष्ट ३३ सोगरोपस की आयु है यहां तक वह नारकादिकों की आयु का वर्णन हुआ है ॥ ६०४ ॥
1
,
સાગરાપમની મદદથી નારકાદિની સ્થિતિનું-તેમના આયુકમનુ માપ નીકળે છે, ” આ સ બધને અનુલક્ષીને અહી સુદર્શન શેઠ તેમના આયુષ્યનું માપ
युवा भाटे अश्न पूछे छे - "नेरइयाणं भंते ! केवइयां कालं ठिई पण्णचा १" હે ભગવન્! નારકાની સ્થિતિ ( નરકામાં રહેવાના કાળ) કેટલા કાળની કહી છે? महावीर प्रभुना उत्तर- " एवं टिईपदं निरवसेसं भाणियब्व, जाव अजहन्नमणुक्कोसेण तेत्तीस सागरोषमाई ठिई पण्णत्ता " हे सुदर्शन ! या अज्ञा પના સૂત્રનુ સ્થિતિપદ નામનું ચેાથુ' પદ અહી' સપૂર્ણ રૂપ કહેવુ જોઈએ, “ પર્યામ સર્વો સિદ્ધિક દેવાની અજઘન્ય જઘન્ય એ સૂત્રનુ કથન અહી: ગ્રહણ કરવુ ોએ ॥૪॥