________________
भगवती सूत्रे
"
निययत्रयणमइवयं सीडं सुविणे पासित्ताणं पडिबद्धा' तत्र सौम्यं भद्रम्, सौम्याकारम् सौम्पः आकार:-आकृतिर्यस्य तं तथाविधम् लीलायन्तम् - लीलां कुर्वन्तम्, जृम्भमाणं - जृम्भां कुर्वाणस्, नभस्तलात् - आकाशप्रदेशात् अनपतन्तम्- अधोनि पतन्तम्, निजकवदनम् - स्त्रमुरखम्, अतिपतन्तं - प्रविशन्तम्, सिंहस्, स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा - जागरितवती, 'तणं सा पभावई देवी अमेयारूपं ओरालं जाव सस्तिरियं महासुविणं पासिताणं पडिबुद्धा समाणी, हट्टतट्ट जाच हियया' ततः खल्लु सा प्रभावती देवी इमम् एतद्रूपम् उक्तस्वरूपम्, उदारम्, यावत्-कल्याणं, शिवम्, धन्यम्, मङ्गलम्, सश्रीकम्, महास्वप्नं दृष्ट्वा खलु प्रतिबुद्धा - जागरिता सती, हृष्टतुष्ट यावत् हृदया, इति हृष्टतुष्टा चित्तानन्दिता, प्रीतिमनस्का, परमसौमनस्थिता, हर्षवशविसर्पदुहृदया 'धाराहकल्ब फ्फगंविद सम्ससियरोमकूवा तं और जमीन पर पछाड़ता था 'सोम्नं, सोमागारं, लीलावंत, जंभायंत, नहलाओ, ओवनाणं, निययवयणमइवयंतं सीह सुदिणे पासिता णं पडिवुद्धा ' यह स्वयं सौम्य था और आकार में भी सौम्य लगता था । जब यह आकाश से उत्तरा तो विविधप्रकार की क्रीडा करता हुआ - इस प्रकार के इन पूर्वोक्त विशेषणों से युक्त हुए सिंह को आकाश से उतरते प्रभावती ने अपने मुख में प्रवेश करते देखा। स्वप्न को देखकर वह जगनई । ' तरणं सा पभावई देवी अयमेरूवं ओरालं जाव सस्सिरीयं महाविणं पासित्ता णं पडिवुद्धा ' इसके बाद इस प्रकार के इस उदार यावत्-कल्याण कारक, शिवरूप, धन्य, मङ्गलरूप एवं सश्रीक, महास्वप्न को देखकर जागृत हुई उस प्रभावती ने कि जिसका हृदय मारे आनन्द के उछल रहा था और संतुष्ट हो गया है 'धाराहयकलं पछडातो हतो. " सोम्म, सोमागार, लीलायत, जभायत, नहयलाओ, ओवरमाणं निययवयणमइदयंत सीह सुविणे पासित्ता णं पडिबुद्धा ” ते पोते सौभ्य સ્વભાવના હતા અને તેના દેખાવ સૌમ્ય લાગતા હતા. તે વિવિધ પ્રકારની ક્રીડા કરતા કરતે આકાશમાંથી નીચે ઉતર્યાં અને પ્રભાવતીના સુખમા તેણે प्रवेश ये." આ પ્રકારનુ સ્વપ્ન જોઈને તે જાગી ગઈ.
४९६
<< तरण सा पभावई देवी अयमेयारूव' ओराल जाव सस्सिरीय महासुविणं पासित्ताणं पडिबुद्धा० " मा अारना उद्वार (उत्तम), दयालु४२४, शित्रश्य, धन्य, भांगलि भने सश्री (सुंदर) महास्वप्नने देणीने लगृत થયેલી તે પ્રભાવતી રાણીના આનંદના પાર ન રહ્યો. તેનું હૃદય આનંદથી नाथी थु अने तेने सतोष था. “ धाराहयक लंबपु फगंपिव समूससि