________________
प्रमैयचन्द्रिका टीका श० ११ उ० ११ सू० ४ सुदर्शनचरितनिरूपणम् - ४२७ मुविणं , ओगिण्हइ' धाराहतकदम्बपुष्पकमिव-तत्र वर्षीधारापातेन प्रफुल्लकदम्ब 'पुष्पमिव समुच्छ्रवासितरोमकूपा-रोमाञ्चिता सती तं स्वप्नम् अवगृह्णाति-अवदधाति स्मरतीत्यर्थः. 'ओगिण्हित्ता सणिज्जाओ अब्भुढेइ, अभुत्ता' तं स्वप्नम् अवगृह्य- अवधार्य, स्मृत्वा शयनीयतः अभ्युत्तिष्ठति, अभ्युत्थाय, 'अतुरियमचवलमसंभंताप, अविलंबियाए, रायइंससरिसीए गईए, जेणेव वलस्स रन्नो सयणिज्जे तेणेव उवागच्छ:' अत्वरितमचपलमसंभ्रान्ततया, तत्र अत्वरितम्-स्वरारहितम्, अचपलम्-शरीरमनसो चापल्यरहितम् यथास्यात्तथा-असंभ्रान्ततया-वेगरहितया, अविलम्वितया-विलम्बरहितया, राजहंससदृश्या-रोजहंसगतिसदृश्या, गत्या-गम नेन-परमरमणीयमत्येत्यर्थः यत्रैव बलस्य राज्ञः शयनीयमासीत् तत्रैव-उपागच्छति, 'उबागच्छित्ता, वलं रायं ताहि इटाहि, कंताहि, पियाहिं, मणुन्नाहि, मणामाहि, ओरालाहिं, कल्लाणाहि, सिपाहि, धन्नाहिं, मंगल्लाहिं, सस्सिरीयाहिं, मियमहुरवपुप्फगंपिव समूससियरोमकूषा तं सुविणं ओगिण्हह' एवं जिसका समस्त शरीर धाराहत कदंबपुष्प की तरह रोमाञ्चित हो रहा है, देखे हुए उसस्वप्न को याद किया 'ओगिणिहत्ता स्यणिजाओ अब्भुढेइ' याद करके फिर वह शय्या से उठी ' अन्भुटेता अतुरियमचपलमसंभताए, अविलंबियाए, रायहंससरिसीए, गहए, जेणेव बलस्स रन्नो लय णिजे, तेणेव उवागच्छह उठकर वह त्वरारहित, चपलतारहित-शारीरिक एवं मानसिक चञ्चलता रहित, वेगरहित और बिलम्बरहित होने के कारण राजहंस की गति जैसी गति से चलकर जहाँ बलराजा की शय्या थी-वहाँ पर आई-'उवागच्छित्ता बलं रायं ताहिं इट्टाहि कंताहिं पियाहिं, मणुन्नाहिं, मणामाहिं, ओरालोहिं, कल्लागाहिं, सिवाहि, धन्नाहिं, यरोमकूबा त सुविण ओगिण्हइ" भनी धाराथी म०पनी २वी ॥ થાય છે એવી તેની દશા થઈ એટલે કે હર્ષને લીધે તે માચિત થઈ ગઈ भने त महानने या ४२१। दाग " ओगण्हित्ता सयणिज्जाओ अब्भुटेइ" २१ या श२ ते शय्या ५२थी ही " अब्भुटेत्ता अतुरियमचवलमसंभंताए, अविलंवियाए, रायहंस सरिसीए, गइए, जेणेव बलस्स रन्नो सयणिज्जे, तेणेव उबागच्छइ” हीन (१२२डित, २५रताडित ( २४ मने मानसि यय લતા રહિત), વેગરહિત, અને વિલ બરહિત હોવાને કારણે રાજહંસના જેવી ગતિથી ચાલતી ચાલતી, જ્યાં બલરાજાની શય્યા હતી ત્યાં તે આવી. " उवागच्छित्ता बलं राय ताहिं इटाहिं कंताहिं पियाहिं, मणुन्नाहि, मणौमाहि', ओरालाहि , कल्लाणाहि , सिवाहि , धन्नाहि, मंगल्लाहि, सस्सिरीयाहिं, मियमहुर
भ० ६३