________________
प्रमेयचन्द्रिका टीका श० ११ ७० १० सू० १ लोकस्वम्पनिरूपणम् ४१५, 'दव्यश्रो णं अहेलोगखेत्तलोए अणंताई जीवदयाई, अणंताई अजीवदव्वाई, अणंता जीवाजीवदया' द्रव्यतः खलु अधोलोकक्षेत्रलोके अनन्तानि जीवद्रव्याणि सन्ति, अनन्तानि अजीवद्रव्याणि सन्ति, अनन्तानि जीवाजीवद्रव्याणि सन्ति, 'एवं तिरियलोयखेत्तलोएवि' एवं-पूर्वोक्तरीत्या तिर्यग्लोकक्षेत्रलोकेऽपि अनन्तानि जीवद्रव्याणि, अनन्तानि अजीवद्रव्याणि, अनन्तानि जीवाजीवद्रव्याणि सन्तीति भाषः, 'एवं उडलोयखेत्तलोए वि, एवं पूर्वोक्तरीत्यैव ऊर्ध्वलोकक्षेत्रलोकेऽपि अनन्तानि जीवद्रव्याणि, अनन्तानि अजीवद्रव्याणि, अनन्तानि जीवाजीवद्रव्याणि सन्तीतिभावः, 'दचओ ण अलोए वत्थि जीवबा, नेवत्थि अजीवदव्या, नेवत्यि जीवाजीवदया, एगे अजीवद्रव्वदेसे जाव सव्वागासअर्णतभागूणे' द्रव्यतः खलु अलोके नैव सन्ति जीवद्रव्याणि, नैव सन्ति से यह न्यूनरूप हैं। अब सूत्रकार द्रव्यादिकों की अपेक्षा लेकर इन जीवादिकों का वर्णन करते हैं-'दव्वओ णं अहेलोगखेत्तलोए अणं. ताई जीवदव्वाई, अणंताई अजीचदव्वाई. अणंता जीवा जीवद्व्वा द्रव्य की अपेक्षा से अधोलोकप क्षेत्रलोक में अनन्त जीवद्रव्य हैं, अनन्त अजीव द्रव्य हैं और अनन्त जीवाजीव द्रव्य हैं । “एवं तिरियलोयखेत्त. लोए वि' इसी प्रकार से लियंग्लोक रूप क्षेत्रलोक में भी जानना चाहियेअनन्तजीवद्रव्य हैं. अनन्त अजीव द्रव्य हैं और अनन्त जीवाजीव द्रव्य हैं। 'एवं उडलोयखेत्तलोए वि. इसी प्रकार से ऊर्ध्वलोकरूप क्षेत्रलोक में भी जानना चाहिये ! 'दब्बओ णं अलोए णेवस्थि जीपदव्वा, नेवस्थि अजीवव्वा, नेवस्थि जीवाजीवव्वा, एगे अजीवव्वदेसे, जाव सव्याછે. અનન્ત અગુરુલઘુક ગુણેથી તે સદા સ યુક્ત રહે છે. સર્વાકાશના અનન્તમાં ભાગથી તે ન્યૂન રૂપ છે.
હવે સૂત્રકાર દ્રવ્યાદિની અપેક્ષાએ આ જીવાદિકાનું વર્ણન કરે છે. __“दव्वओ ण अहेलोगखेत्तलोए अणंताई, जीपदव्वाइं अणंताई अजीबदव्वाई', अणंता जीवाजीवदव्वा" द्रव्यनी अपेक्षा, मघास ३५ क्षेत्रमा અનંત જીવદ્રવ્ય છે, અનંત અજીવ દ્રવ્ય છે અને અનંત જીવાજીવ દ્રવ્ય છે.
" एव तिरियलोयखेत्तलोए वि" मे ॥ ४थन तिय ४३५ क्षेत्रलाई વિષે પણ સમજવું. ત્યાં પણ અનંત જીવ દ્રવ્ય છે, અનંત અજીવ દ્રવ્ય छ भने मानत द्र०य छे. “एवं उड्डलोयखेत्तलोए वि" मे र ४थन Saals ३५ सो विष ५९ अहए ४२. "दव्यओ ण अलोए णेवस्थि जीवव्वा, णेवत्थि अजीवव्वा, वस्थि जीवाजीवव्वा, एगे अजीव
भ० ५३