________________
४१५
प्रमैrन्द्रिका टीका श० ११० १० सू० १ लोकस्वरूपनिरूपणम् विधाः धर्मास्तिकायस्याधर्मास्तिकायस्य च देशाः प्रदेशाथ पूर्वोक्ताः ऊर्ध्वलोके एकस्मिन् आकाशप्रदेशे संभवन्ति, 'लोगस्स जा अहेलोग खेत्तलोगस्स एमि आगासपए से ' लोकस्य यथा अधोलोक क्षेत्रलोकस्य एकरिमन आकाशमदेशे यद्वक्तव्यत्वं पूर्व प्रतिपादितं तद् लोकरयापि एकस्मिन् आकाशप्रदेशे प्रतिपत्तव्यम् तदभिकापत्थम् -' लोकस्य खलु भदन्त ! एकस्मिन् आकाशमदेशे किं जीवाः, जीवदेशाः, जीवप्रदेशाः सन्ति किंवा अजीवाः, अजीव देगा', अजीवप्रदेशाः गन्ति ? गौan ! नो जीवाः, जीवदेशा अपि जीवप्रदेशाश्चापि अजीव अपि, अजीवदेशा अपि, अजीव देशा अपि सन्ति इत्यादि बोध्यम्, गौतम पृच्छति - 'अलोगस्स धर्मास्तिकाय और अधर्मास्तिकाय के देश और प्रदेश के चार प्रकार के ही अरूपी अजीव ऊर्ध्वलोक के एक आकाश प्रदेश में है । 'लोगस्स जहा अहेलोग खेत लोगस्स एमंमि आगासपएसे' अपोलोकरूप क्षेत्रलोक के एक आकाशप्रदेश में जो कथन पहिले किया गया है वही कथन लोक के एक आकाशप्रदेश में जानना चाहिये अभिलाप ऐसा है- 'लोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवदेशाः जीबप्रदेशाः सन्ति, किंवा अजीवाः अजीवदेशाः, अजीवप्रदेशाः सन्ति हे भदन्त ! लोक के एक आकाश प्रदेश में जीव है ? जीवदेश है ? जीवप्रदेश है? या अजीव हैं ? अजीवदेश है ? या अजीब प्रदेश हैं ? इसके उत्तर में प्रभु कहते हैं 'गोमा' ! हे गौतम! 'नो जीवाः जीवदेशा अपि
,
એમ સમજવુ", ધર્માસ્તિકાયના દેશ અને પ્રદેશ તથા અધર્માસ્તિકાયના દેશ અને પ્રદેશ, આ ચાર અરૂપી અજીવ દૂબ્યા જ વલાયના એક આકાશ પ્રદેશમાં હાય છે.
,
" लोगस्स जहा अहेोगखेतलोगस्स एगंमि आगासपए से અપેાલાક રૂપ ક્ષેત્રના એક આકાશપ્રદેશ વિષે જેવું કથન પહેલા કરવામાં આવ્યુ છે, એવુ જ કથન લોકના એક આકાશ પ્રદેશ વિશે પણ થવુ જોઇએ. તેના अश्नोत्तर नीथे अभाषे सभ४वा - " लोकस्य खलु भंते ! एकस्मिन् आकाशप्रदेशे कि जीवा : जीवदेशा जीवप्रदेशाः सन्ति, किंवा अजीवाः, अजीवदेशाः अजीव प्रदेशा सन्ति ?” हे भगवन् ! साउना मे भाभशप्रदेशमां शु भवेो होय ખરાં ? જીવદેશે! હાય છે ખરાં ? જીવપ્રદેશે! હાય છે ખરા ? અથવા અજીવે હાય છે ખરાં? અથવદેશે હાય છે ખરા ? અજીવપ્રદેશે! હાય છે ખરા?
•
महावीर अलुना उत्तर- "गोयमा ! नो जीवा, जीवादेशा अपि जीव प्रदेशाः अपि, अजीवा अपि, अजीवदेशा अपि, अजीव प्रदेशा अपि सन्ति "