________________
४७२
___ भगवती समाचेव भवंति' हे सुदर्शन ! चैत्राश्विनपूर्णिमयोः-चैत्रपौर्णमास्याम् , आश्विन पौर्णमास्यां च खलु, अत्र खलु दिवसा च रात्र यश्च समा एव-तुल्या एव भवन्ति, अत्र चैत्राश्विनपूर्णिमयोरिति कथनं व्यवहारनयापेक्षं बोध्यम् , निश्चयनयापेक्षया तु कर्कमकरसंक्रान्ति दिनादारभ्य यो द्विनवतितमः अहोगत्रो भवति तस्याः समा दिवसरात्रिममाणताऽवसेया, तत्र च पञ्चदशमुहत्ते दिने रात्री वा पौरुषीप्रमाणं त्रयोमुह स्त्रयश्च मुहूर्तचतुर्थभागा भवन्ति, पौरुण्याः दिवसरात्रिचतुर्थभागरूप त्वात् , इत्यभिप्रायेणाह-पन्नरसमुहुत्ते दिवसे, पन्नरसमुहत्ता राई भवइ, चउभागमुहुत्तभागूणा चउमुहत्ता दिवसस्स वा राईए वा पोरिसी भवई' पञ्चदशमुहूत्तों दिवसो भवति, पञ्चदशमुहूर्त्ता रात्रि भवति, चतुर्भागमुहूर्तमागोना-चतुर्भागःचतुर्थभागरूपो यो मुहर्तभागस्तेनोना मुहर्तस्य चतुर्थभागन्युना चतुर्मुहर्ता चत्वारो ण दिवसा य राईओ य समा चेव भवंति' हे सुदर्शन ! चैत्र और आश्विनमास की पूर्णिमा में दिन और रात दोनों बराबर होते हैं ! यहां "चैत्र और आसोज की पूर्णिमा में " ऐसा जो कहा गया है वह व्यव. हार नय की अपेक्षा से ही कहा गया है-ऐसा जानना चाहिये। वैसे तो निश्चय नय की अपेक्षा कक मकर संक्रान्ति से लेकर जो ९२ यानवे दिनरात होता है उसके आधे में दिनरात की प्रमाणता समान होती है-ऐसा समझना चाहिये । यहाँ १५ मुहर्त वाले दिन में और १५ मुहूतवाली रात्रि में पौरुषी का प्रमाण तीन मुहत का और एक मुहत के चौथे भाग से न्यून मुहर्त का होता है। क्यों कि पौरुषी दिनरात्रि के चतुर्थभागरूप होती है । इस प्रकार यहां दिनरात की पौरुषी का प्रमाण ३। मुहर्त का होता है। इसी अभिप्राय से 'पन्नरसमुहत्ते दिवसे पन्नरसहुत्ता राई भवइ, चउभागमुष्टुत्तभागूणा चउमुहुसा दिवसस्स वा પૂર્ણિમાએ દિવસ અને રાત્રિ સરખાં હોય છે. અહીં એવું જે કહેવામાં આવ્યું છે કે “ચૈત્ર અને આ માસની પૂર્ણિમાએ દિવસ અને રાત્રિ સરખાં હોય છે,” આ કથન ચંવહારનયની અપેક્ષાએ કરવામાં આવ્યું છે, એમ સમજવું. નિશ્ચયનયની અપેક્ષાએ તે કર્ક સંક્રાતિ ને મકરસંક્રાતિ બાદ જે ૯૨ દિવસ રાત થાય છે, તે દિવસ અને રાત્રિ સરખાં થાય છે, એમ સમજવું. ત્યારે ૧૫ મુહૂર્તને દિવસ અને ૧૫ મુહૂર્તની રાત્રિ થાય છે, અને દિવસ અને રાત્રિને પ્રત્યેક પહેર ૩ પિણાચાર મુહૂર્તન થાય છે, કારણ કે દિવસ અથવા રાત્રિના ચોથા ભાગ જેટલે એક પહોર હોય છે. તેથી જ सूत्रारे -“ पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई भवइ, चउभाग: मुहुत्तभागूणा घउमुहुत्ता दिवसंस्म वा राईए वा पोरिसी भवइ ? ४वानुतात्यय