________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० २ प्रमाणकालनिरूपणम्
४७१
भवति, जघन्येन च द्वादशमुहूर्त्ती दिवसो भवति, अत्रापि पौषपौर्णमास्यां पूर्वोक्त रीत्या पञ्च संवत्सरिकयुगस्यान्तिमवर्षापेक्षयैवौचित्येन अष्टादशमुहूर्तस्वं रात्रेर्मान मवसेयम्, दिवसस्य च द्वादशमुहूर्तत्वंच तदपेक्षयैवेति भावः एवं रीत्या रात्रिदिवसयोपम्यमभिधाय तयोरेव समतामभिधातुमाह-अस्थि णं भंते । दिवसा य, राईओ य, समाचैव भवति' सुदर्शनः पृच्छति - हे भदन्त । अस्ति संभवति खलु दिवसाथ, रात्रयश्च समाचैव तुल्या भवन्ति ? भगवानाह - 'हंता, अस्थि,' हे सुद र्शन | इन्त-सत्यम्, अस्ति - संभवति खलु दिवसाथ रात्रय समा भवन्ति । सुदर्शनः पृच्छति - 'कयाणं भंते! दिवसा य, राईओ य समाचेव भवंति ? ' हे भदन्त ! कदा खलु दिवसा व रात्रयश्च समाएव तुल्या समप्रमाणा भवन्ति ? भगवानाह - 'सुदंसणा ! चित्तासोयपुन्निमासु णं, एत्थणं दिवसाय, राईओ य १२ मुहूर्त का जघन्य रूप से दिन होता है । यह कथन मकरसंक्रान्ति की अपेक्षा से कहा गया जानना चाहिये इस प्रकार रात्रि और दिन की विषमता कह कर अब सूत्रकार उनकी समता का कथन करने के लिये प्रश्न करवाते हैं 'अस्थि णं भंते ! दिवसा य राई ओघ समा चेव भवंति ' हे भदन्त ! क्या दिन और रात्रि समान भी होते हैं ? इसके उत्तर में प्रभु कहते हैं- 'हंता, अस्थि' हे सुदर्शन ! दिन और रात्रि समान भी होते हैं ! सुदर्शन सेठ पूछते है - 'कया णं भंते ! दिवसा य राईओ यसमा चेव भवति ' हे भदन्त ! दिन और रात्रि समानतुल्यप्रमाणचाली- -कम होती
? उत्तर में प्रभु कहते हैं - ' सुदंसणा ! चित्तासोयपुन्निमासु णं एत्थ ટુકામાં ટુકા ૧૨ મુદ્દત'ના દિવસ થાય છે આ કથન પશુ પાંચ વર્ષના યુગના અન્તિમ વર્ષોની અપેક્ષાએ થયું છે, એમ સમજવુ'.
આ રીતે રાત્રિ અને દિવસની વિષમતાનુ કથક કરીને હવે તેમની સમતાનુ` કથન કરે છે
सुदर्शन शेडने प्रश्न - "अस्थि भंते ! दिवखा य राईओ य समाचेव भवति ?” હે ભગવન્ ! રાત્રિ અને દિવસ કી સરખાં થાય છે ખરાં?
સૂત્રકાર
भडावीर प्रभुना उत्तर- " हंता, अस्थि " हा सुदर्शन | हिवस भने रात्रि સરખાં પશુ થાય છે ખરાં.
सुदर्शन शेडनो प्रश्न- “ कयाण भंते! दिवसा य राईओय समाचेव भवंति ? " હું ભગવન્ ! દિવસ અને રાત્રિ કયારે સરખાં થાય છે ?
भडावीर अलुना उत्तर- " सुदसणा ! वित्तानोयपुन्निमासु गं एत्थण' दिवसा य राईओ य स्रमाचेष भवंति " हे सुदर्शन ! चैत्र भने यसो भासनी