________________
१७६
मंगवतीले अद्धाकाला अनेकविधः प्रज्ञप्ता यथा स खलु समयार्थतया-समयरूपोऽर्थः समयास्तहारस्वत्ता तया, समयभावेनेत्याशयः, आपलिकार्थतया-पावलिकारूपोऽर्थः आलियार्थस्तवावरतत्तातया, यावद-तोतलवार्थतया इमारभ्य उत्सपियर्थतया उत्सर्पिणीरूपोऽर्थः उत्सपियर्थ स्तझावस्तत्ता तया इति पर्यन्दम् अनेकविधः अाकाल: प्राप्तः ? 'एस णं सुदंसणा ! अद्धादोहारच्छेदेणं छिज्जमाणी जाए विभागं नो हमागच्छइ, सेत्तं समए' हे दर्शन ! एपा खलु अहाकाल. द्विहारच्छेदेन-द्वौ हारौं-भागौ यत्र छेद ने तद् विहार, तेन तथाविधेन छिद्यमाना अपि यदा विभाग पृथक्स्वम्, नो नैन कथमपि आगछति तदा समय: इति मोच्यते, स एप समयः प्रज्ञप्तः । 'समयदृशए असंखेज्जाणं समयाणं समु. समथट्टयाए, आलियष्टयाए, जाब उम्सपिणीयाए' हे सुदर्शन ! अद्धाकाल अनेकप्रकार का कहा गया है-जले-समथार्थता, जिस काल का अर्थ समय हो उसका नाम लभक्षार्थ है इसका जो भाव है वह समयार्थता है इल समयार्थता से-लमयमाघ से, आपलिकार्थता से, आवलिकारूप अर्थ के भाव से, यावत्-स्तोक लवार्थता से, तथा उत्स
णीरूपार्थता से । अर्थात्-समयार्थता से लेकर उत्सापिणीरूपाता तक अद्धाकाल अनेक प्रकार का कहा गया है। एसणं सुदसणा! अडादोहारच्छेदेणं छिज्जमाणी जाए विभाग को हव्यमागच्छइ, खे तालमए' जिस छेदन में दो भाग हो-वह द्विहार है-ऐसे बिहार हे छिदयमान भी काल जश्व विभाग को प्राप्त न होलके अर्थात् जिम काल का किसा प्रकार विभाग न होलके उन्म अविनामो काल का नाम लमय है।
भावी२ प्रभुना त२-“ अद्धाकाले अणेगविहे पण्णत्ते, सण समयठ्याए, आवलियद्वयाए, जाव उत्सपिणीयाए " सुशन | 0 Rs VERal કહ્યો છે. જેમ કે સમયાર્થતા, આવલિકાતા અદિધી લઈને ઉત્સર્પિણી રૂપ ર્થતા પર્યન્તના અદ્ધાકાળના અનેક ભેદ કહ્યા છે.
જે કાળનો અર્થ સમય હોય, તેને સમયાર્થી કહે છે તેને જે ભાગ તેને સમયાર્થતા કહે છે. આવલિકારૂપ અર્ધના ભાવને આવલિકાWતા કહે છે કહેવાનું તાત્પર્ય એ છે કે સમય, આવલિકા, સ્તોક, લવ આદિથી લઈને ઉત્સર્પિણ પર્યન્તના તેના (અદ્ધાકળન) અનેક ભેદ કહ્યા છે
“ एस ण' सुदसणा | अद्धादोहारच्छेदेण छिममाणी जाए विभाग नो हव्यमागच्छइ, से त्त समए " रे जेहन में लार थाय छे ते हनने द्विार છેદન કહે છે. જે કાળનું એવું દ્વિહાર છેદન ન થઈ શકે એવા કાળના નાનામાં નાના વિભાગને સમય કહે છે. એટલે કે કાળને જે અવિભાગી અંશ છે તેને