________________
૪ર
भगवती सूत्रे
सन्
न्ति ? | भगवान् पुनः प्रश्नयति- 'ताओ णं गोयमा ! दिट्टीओ तंसी नहियंसि समता संनिवडियाओ ?" हे गौतम ! ताः खलु दृष्टयः तस्यां नर्त्तक्यां सर्वतः समन्तात् सन्निपतिताः भवन्ति नु ? गौतमः स्वीकरोति- 'हंता सन्निवडि'याओ' हे भदन्त ! हन्त - सत्यम्, ताः दृष्टयः सर्वथा नर्त्तक्यां सन्निपतिता भवन्ति । भगवान् - प्रश्नयति- 'अत्थिणं गोयमा । ताओ दिट्टीओ तीसे नट्टियाए किंचि वि आवाहं वा, वावाहं वा उपाएंति, छविच्छेदं वा करेंति ? ' हे गौतम! अस्ति संभवति खलु ताः दर्शकानां दृष्टयः तस्या नत्र्तक्याः किञ्चिदपि आवाघां वा-ईपत्पीडवा, व्यावाधां वा - विशेषपीडां वा उत्पादयन्ति ? छविच्छेदवाआकृतिभङ्ग वा कुर्वन्ति किम् ? गौतमः प्राह - ' णो णट्ठे समट्टे' हे भदन्त ! नायमर्थः समर्थः, नैतत्संभवति, भगवानाह - ' अहवा सा नट्टिया तासिं दिट्टीणं किंचि आवाहं वा, वावा व उप्पाएइ, छविच्छेदवा करेइ ? " णो इण्डे समट्ठे' अथवा पुनः प्रभु कहते हैं- 'ताओ ण गोयमा । दिट्ठीओ तंसि नट्ठियंसि सव्वओ समंता सन्निवडियाओ' हे गौतम! विचारो सब प्रेक्षकों की दृष्टियां उस नर्तकी पर एक साथ पडती हैं न?' हंता, सन्निवडियाओ' हां, भदन्त ! पड़ती तो हैं। 'अथणं' गोयमा ! ताओ दिट्ठिओ तीसे नट्टियाए किंचि वि, आवाहांवा वायाहं वा उप्पाएंति, छविच्छेदं वा करेंति' गौतम । तो कहो उस नर्तकी के ऊपर पड़ी हुई वे दृष्टियां क्या उसे कुछ भी बाधा या व्याबाधा उत्पन्न करती हैं ? उसकी आकृति का भंग करती है ? ' णो इण्डे समट्टे' गौतम ने कहा- हे भदन्त ! ऐसी बात नहीं है. तव प्रभु ने उनसे फिर पूछा - ' अहवा सा नाट्टिया तासिं दिट्ठीण किंचि आषाहं वा वावाह वा
भडावीर अलुना प्रश्न-“ ताओण गोयमा ! दिट्ठीओ तंसि नट्टियंसि सव्वओ समता संनिवडियाओ ?" हे गौतम! वियार ४२. ते मघां प्रेक्षनी दृष्टियो એક સાથે તે નતિકા પર પડે છે કે નહીં?
હા ભગવન્ ! પડે
गौतम स्वाभीना उत्तर- " हंता, सन्निवडियाओ " તા છે જ. भावी प्रलुना प्रश्न - " अत्थि गोयमा ! ताओ दिट्टीओ तीसे नट्टियाए किंचि वि आवाह वा वाबाह वा, उप्पांएंति, छविछेच्द वा करेंति ? " હે ગૌતમ ! કહા, તે નતકી ઉપર તે પ્રેક્ષકાની જે દૃષ્ટિએ પડે છે, તે દૃષ્ટિએ શુ' તે નતકીને સહેજ પણ ખાધા અથવા વ્યાખાધા ઉત્પન્ન કરે છે ખરી ? શુ તે દૃષ્ટિએ તેની આકૃતિમાં ભગ પાડે છે ખરી ?
गौतमनेा उत्तर- " णो इणट्टे समट्टे "हे भगवन् ! मेनुं सौंभवी शस्तु' नथी. महावीर अलुना प्रश्न - " अहवामा नट्टिया तासि दिट्ठीण किंचि आत्राइ वा वाबाद्द् वा अप्पाएर, छविच्छेद् वा करेइ ? " शु ते नर्ती ते