________________
प्रमेयचन्द्रिका टीका श० ११७० १० सू० ३ लोकालोकपरिमाणनिरूपणम् ४४१ कारचारुवेपा शृङ्गारस्य आकारेण चारुर्वेपो यस्याः सा तथाविधा, यावत्-संगतगतहसितभणितस्थित विकाससलीलसंलापनिपुणयुक्तोपचारकलिता रङ्गास्थानेनृत्यशालायाम् , जनशताकुले-शतजनव्याप्ते, जनशतसहस्राकुले-लक्षजनव्याप्ते द्वात्रिंशविधस्य नाटयस्य अन्यतरम्-एक्तरम् नाटयविधि-नृत्यादिकलाम् उपदशयेत् अभिनयेत् , 'से नूणं गोयमा ! ते पेच्छगा तं नहियं अणिमिसाए दिट्ठीए सम्वओ समंता समभिलोएंति ?' हे गौतम ! तत्-अथ, नूनं-निभितं ते प्रेक्षकाःदर्शकाः नर्तकीस् अनिमेपया-पक्ष्मपातरहितया, दृष्टया सर्वतः समन्तात् समभिलोकयन्ति-पश्यन्ति नु ? गौतमः रवीकरोति-'हंता, समभिलो एंति' हे भदन्त ! हन्त-सत्यम् ते प्रेक्षकाः सर्वथा तां नर्तकीम् अनिमेपया दृष्टया समभिलोकयनहस्स अन्नयरं नचिहिं उददंसेजा' देखो-जैले कोई एक नर्तकी हो
और वह शृङ्गार के आधार से सुन्दर वेषवाली हो, थावत्-संगतगत, हसित, भणित, स्थित, विलास में एवं संगीत संलाप में निपुण हो तथा युक्तोपचार से कलित हो वह रंगशाला में-नृत्यशाला में आकर जो कि पहिले से ही सैकडों मनुष्यों से, एक लाख जनों से खचाखच भर गयी हो, नृत्य करने के लिये उपस्थित हो जावे और ३२ प्रकार की नाटयविधि में से किसी एक नाट्यविधि का प्रदर्शन करने लगे (से लूणगोयमा! ते पेच्छगा तं नहियं अणिमिलाए दिट्टीए सव्वओ समंता-समश्लिोएंति' तो गौतम वे प्रेक्षक जन-दर्शकगण उस नर्तकी की ओर अनिभिषनिमेष रहित हष्टि ले चारों ओर से देखते है न ? उत्तर में गौतम कहते हैं, 'हंता समभिलोएंति' हां, भदन्त ! लोग उसे लव तरफ से देखते हैं! ધારો કે કઈ એક નર્તકી છે. તે શ્રી ગારના આકાર જેવી છે (અનેક સુંદર આભૂષણદિને લીધે શૃંગારની જ મૂતિ જેવી શેલે છે) , તેણે સુંદર વેષ परिधान ये छ, समत, सित, मति, स्थित, विसासमा भने सी. તમાં તથા સંલાપમાં નિપુણ છે, એવી ઉપર્યુક્ત ગુણોથી સંપન્ન તે નતિકા રંગશાળામાં કે જે ખીચોખીચ ભરાઈ ગઈ છે, ત્યાં આવીને નૃત્ય કરે છે અને ૩૨ પ્રકારની નાટયવિધિમાંથી એક નાટયવિધિની રજુઆત કરે છે. ( से नूण गोयमा ! ते पेच्छगा त नट्टिय अणिमिसाए दिट्ठीए सवओ समंता समभिलोएंति ?" तो गौतम । ते २॥शाणमा मेसा ते प्रेक्ष। यारे તરફથી તેની સામે અનિમિષ નજરે જોઈ રહે છે કે નહીં?
गौतम स्वाभाना उत्तर-"ता! समभिलोएंचि", भगवन् ! લેકે તેની સામે બધી દિશામાંથી અનિમિષ નજરે જોઈ રહે છે.
भ०५६