________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० २ प्रमाणकालनिरूपणम् ४६५ चतुष्टयमुहूर्त्ता नवघटिकात्मिका दिवसस्य वा, रात्रे व पौरुषी भवति. तदा खल्लु कतिभागः कतितमभागस्तद्रूपो मुहूर्तभागः कतिभागमुहूर्तभागस्तेल कतिमागमुहूर्तभागेन-मुहूर्तस्य कियताभागेन अंशेन परिहीयमाणा परिहीयमाणा जघन्यिकात्रिमुहूर्ता दिवसस्य वा, रात्रे वा पौरुषी भवति ? तथैव 'जयाणं जहन्निया तिमुत्ता दिवसस्स वा, राईए वा पोरिसी भवइ, तयाणं कइभागमुहूत्तमागेण परिवडमाणी परिवडमाणी उक्कोसिया अद्धपञ्चममुहुत्ता दिवसस्स वा, राईएश पोरिसी भवइ ?' यदा खल्ल जघन्यिका-जघन्येन, त्रिमुहा दिवसस्य वा, रात्रे वा पौरुपी भवति, तदा खलु कतिभागमुहूर्तभागेन-कतिभागः कतिवमभागः तद्रूपो मुहूर्तभागः कतिभागमुहूर्तभागस्तेन कियता मुहूर्त्ता शेनेत्यर्थः परिवर्द्ध नाना परिवर्द्ध माना पौनःपुन्येनोपचीयमाना उत्कृष्टका-उत्कर्षेण अर्द्ध पञ्चममुहर्ता लार्द्धचतुष्टयमुहूर्तरूपा नवघटिकात्मिका दिवसस्य वा रात्रे वा पौरुपी भनति ? भगवानाह-'सुदंण कहभागमुहुत्तभागेण परिहायमाणी परिहायमाणी जहनिया तिमु. हुत्ता दिवसस्स वा राईए वा पोरिसी भवह' तब वह दिन रात की पौरुषी मुहूर्त के कितने अंश से घटतो घटती जघन्यरूप से लीनमुहर्त प्रमाणवाली रहजाती है। तथा-'जया णं जहन्निया तिहुत्ता दिवसरस वा राईए वा पोरिसी भवइ, तया ण कहभागमुहत्तभागेण परिवड़माणी परिवडमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पौरिली भवई तथा दिन एवं रात्रि की जो वह जघन्य पौरुषी तीनमुहत की होती है वह मुहूर्त के कितने भाग से बढती घढती उत्कृष्ट से ४॥ साढे चार मुहर्तवाली बन जाती है ? अर्थात् नौ घड़ी वाली बन जाती है ? इसके उत्तर में प्रभु कहते हैं-'सुदंमणा! जया [उकोसिया अद्वपचभमुहूत्ता दिव
छ, “तयाण कइभागमुहुत्तभागेण परिहायमाणी परिहायमाणी जहनिया तिमहत्ता दिवसस्स वा राईए वा पोरिसी भवइ १" त्यारे ते हिवस भने रात्रिन पारमा દરરોજ મુહૂર્તને કેટલા ભાગ ઘટતાં ઘટતાં ત્રણ મુહૂર્તના જઘન્ય प्रभावामी ५७.२ 45 तय छ ? तथा " जया ण जहन्निया तिमुहुत्ता दिव. सस्स वा राईए वा पोरिसी भवइ, तयाण कइभागमुहत्तभागेण परिवड्ढमाणी परिवइढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसख वा गईए वा पारिसी अवइ ?" જ્યારે દિવસ અને રાત્રિને પહેર જઘન્યની અપેક્ષાએ ત્રણ મુહૂર્તને (૬ ઘડી અથવા ૧૪૪ મિનિટન) થાય છે, ત્યારે તે દિવસ અને રાત્રિના પહેરમાં દરરોજ મુહૂર્તના કેટલામાં ભાગને વધારો થતાં થતાં કા મુહૂર્તને ઉત્કૃષ્ટ પ્રમાણવાળે પહોર થઈ જાય છે ?
अ० ५९