________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० २ प्रमाणकालनिरूपणम् ६७ मुहूर्ते द्वाविंशत्यधिकं भागशतं भवतीत्यभिप्रायेणोक्त-द्वाविंशत्यधिकशतभाग मुहूर्तभागेनेति, एवमेव-'जयाणं जहन्निया तिमुहूत्ता दिवसस्स वा, राईए वा पोरिसी भवइ, तयाणं वावीससयभागमुहुत्तभागेणं परिवडमाणी, परिवडमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा, राईए वा पोरिसी भवई' यदा खल जघन्यिका-जघन्येन त्रिमुहूर्ती दिवसस्य वा, रात्रे पौरुषी भवति तदा खल्लु द्वाविंशतिशतभागमुहूर्त्तमागेन-द्वाविंशन्यधिकशततमभागरूपमुहूर्तभागेन परिवर्द्धमाना, परिवर्द्धमाना-अतिशयेनोपचीयमाना उत्कृष्टिका-उत्कर्षेण, अपञ्चममुहूर्ता-सार्द्ध चतुष्टयमुहूर्तरूपा दिवसस्य वा, रात्रेर्वा पौरुपी भवति । सुदर्शनः पृच्छति-'कयाणं भंते ! उक्कोसिआ अद्धपंचममुहुत्ता दिवसस्स वा, राईए वा पोरिसी भवइ ? ' हे भदन्त ! कदा खलु उत्कृप्टिका-उत्कर्षेण अर्द्धपश्चममुहर्तालिये यह १८३ के भागरूप से व्यवस्थापित होता हुआ एक मुहूर्त में १२२ भागरूप होता है । इसी अभिप्राय से 'द्वाविंशति अधिक शतभाग मुहूर्तभागेन' ऐसा कहा है। इसी प्रकार 'जयाण जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवह, तया ण बोवीससयभागमुहुत्तभागेण परिवडमाणी परिवडमाणी उक्कोसिया अद्धपंचममुक्षुत्ता दिवसस्स वा राईए वा पोरिसी भवई' इसी प्रकार से जब दिन और रात्रि की पौरुषी तीन मुहूर्त की होती है तब वह १२२ भागरूप मुहूर्त भाग से बढती बढती दिनरात की ४॥ साढे चार मुहूर्त की पौरुषी हो जाती है। ___ अब सुदर्शन सेठ प्रभु से ऐसा पूछते हैं-'कयाण भंते ! उक्कोसिया अद्वपंचममुहूत्ता दिवसस्स वा, राईए वा पोरिसी भवह' हे भदन्त ! વધતા વધતાં ૧૮૩ દિવસમાં ૧ મુહૂર્તને વધારો થઈને લાંબામાં લાંબો ૪ મુહૂર્તને પહેર બની જાય છે. ૧૮૩ દિવસમાં ૧પ મુદૃર્ત પ્રમાણ પહેરની લંબાઈ વધે ઘટે છે. તેથી દરરોજ નું મુહૂર્ત પ્રમાણ વધ-ઘટ થાય છે, એ सिप भणी २७ छ तेथी ४ " द्वाविंशति अधिक शतभागहूर्त भागेन " ! प्रभार ४यु छे. मे प्रमाणे " जयाण जहन्निया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, तयाण बोवीससयभागमुहूत्तभागेण परिवड्ढमाणी २ उक्कोसिया अद्धपंचममुइत्ता दिवसस्स वा राईए वा पोरिसी भवइ" न्यारे हवस અને રાત્રિને પ્રત્યેક પહાર જઘન્યની અપેક્ષાએ ૩ મુહૂર્તને થાય છે, ત્યારે તેમાં મુહૂર્તના ૧૨માં ભાગ પ્રમાણ વધારો થતાં થતા દિવસ અને રાત્રિનો પહોર અધિકમાં અધિક ૪ મુહર્ત પ્રમાણુ થઈ જાય છે
सुदर्शन शहना प्रश्न-" कयाण भंते ! उक्कोसिया अद्धपंचममुहत्ता विषसस्स वा राईए वा पारिसी भवइ १" सगवान् ! हिवस भने बिना पहार