________________
प्रमैयचन्द्रिका टीका शं० ११ उ० ११ सू० १ कालव्यनिरूपणम् ४५९ मरणकालः पुनः-मरणेन युक्तः कालः-मरणकाल:-अद्धाकालएच, अथवा-मरणस्य काल पर्यायत्वात-मरणमेवकालो मरणकालः, इति १ अद्धाकालस्तु-अद्धाः समयादयो विशेषास्तद्रूपः कालोऽद्धाकालः, चन्द्रसूर्यादिक्रिया विशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तवर्ती समयादिः, तथा चोक्तम्-'समयावलियमुहुत्ता, दिवस अहोरत्तपक्खमासा य ।
संवच्छरजुगपलिया सागर ओसप्पिपरियट्टा" ॥१॥ छाया-समयावलिकामुहूर्ता, दिवसाहोरात्रपक्षमासाश्च ।
संवत्सरयुगपल्या, सागरोत्सपिणी परिवर्ताः ॥१॥ इति । परिवर्त्त इति पुद्गलपरियों विज्ञेयः ॥ मू० १॥
प्रमाणकालवक्तव्यता। मूलम्-"से किं तं पमाणकाले ? पमाणकाले दुविहे पण्णत्ते तंजहा-दिवसप्पमाणकाले १, राइप्पमाणकाले य २, चउपोरिसिए दिवसे चउपोरिसिया राईभवइ, उक्कोसिया अद्धपंचममुहुत्ता दिवस्स वा, राईए वा पोरिसी भवइ । जहन्निया तिमु__ मरणकाल-मरण से युक्त जो काल है वह मरणकाल है-यह काल अद्धाकालरूप ही है अथवा-मरण स्वयं काल की पर्याय है अतः मरण रूप जो काल है वही मरणकाल है।
अद्धाकाल-समयादि विशेषों का नाम अद्धा है इन रूप जो काल है वह अद्धाकाल है चन्द्र सूर्य आदि की क्रिया विशिष्ट ऐसे जो ढाई. द्वीपान्तर्वती-अढाईद्वीप एवं दो समुद्रान्तर्वती जो समयादिक हैं वे सर्व अद्धाकाल रूप हैं। सो ही कहा है-'समयावलिय' इत्यादि ! पुद्गलपरिवर्त्त का नाम परिवर्त है ।सू०१॥
મરણકાળ-મરણથી ચુત જે કાળ છે તેને મરણકાળ કહે છે. તે કાળ અદ્ધાકાળ રૂપ જ છે અને “મરણ” પોતે જ “કાળની પર્યાય છે. તેથી મરણરૂપ જે કાળ છે તેને મરણકાળ કહે છે.
અદ્ધાકાળ–સમયાદિ વિશેનું નામ “અદ્ધા” છે. તે અદ્ધારૂપ જે કાળ છે તેને અદ્ધાકાળ કહે છે. ચન્દ્ર, સૂર્ય આદિથી ક્રિયા વિશિષ્ટ જે અઢી દ્વિપ અને અઢી સમુદ્રાન્તવત જે સમયાદિક છે, તે પણ અદ્ધાકાળ રૂપ જ छ. भर पात " समयावलिय" त्यादि सूत्रा६२१ ४श छ, પુલ પરિવર્તનું નામ પરિવર્ત છે. સૂ૦ ૧ |