________________
४५
मंगवतीसरे
लंकारविभूसिए साओ गिहाओ पडिनिक्खमइ' ततः खलु स सुदर्शनो नाम श्रेष्ठी अस्याः कथायाः भगवदागमनरूपायाः लब्धार्थः ज्ञाताथैः सन् , हृष्टतुष्ट:-हर्पतोपं. युक्तः, स्नातः कृतस्नानः यावत्-प्रायश्चित इति कृतवत् बलिकर्मकृतकौहकमगळेप्रायश्चितः सर्वालङ्कारविभूपितः स्वस्मात गृहात् प्रतिनिष्क्राम्यति-निर्गच्छति, 'पदिनिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेण धरिज्जमाणेण पायविहारचारेण महया पुरिसवग्गुरापरिक्खित्ते वाणियगामं नयर मज्झं मज्झेण निग्गच्छई। प्रतिनिष्क्रम्य-स्वगृहात् निर्गत्य सकोरण्टमाल्यदाम्ना-कोरण्टनामकपुष्पविशेषमाल्यदामसहितेन, छत्रेण, ध्रियमाणेन मस्तकोपरि उद्यमानेन पादविहारचारेणपद्भयां विहारं कुर्वन् , महत्या पुरुषवागुरया-महत्पुरुषसमूहेन परिक्षिप्त:परिवेष्टितः, वाणिजग्रामनगरस्य मध्यमध्येन-मध्यभागेन, निर्गच्छति, 'निग्गच्छित्ता जेणेव दूइपलासए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छ।' कय जाव पायच्छिते, सवालंकारविभूसिए सामओ गिहाओ पडिनिक्ख. मइ' जब सुदर्शन को प्रभु के पधारने का समाचार ज्ञात हुआ-तय यह आनन्द युक्त बन गया और अधिक संतुष्टचित्त होकर उसने याद में स्नान किया, वायसादि पक्षियों के लिये अन्नादि का भाग देने रूप बलिकम किया, कौतुक, मंगल प्रायश्चित्त किये, बाद में समस्त अलङ्कारों से विभूषित होकर वह अपने घर से निकला 'पडिनिक्खमित्ता सको. रेंटमल्लदामेण छत्तग धरिजमाणेण पायविहारचारेण महया पुरिस वग्गुरापरिक्खित्ते वाणियगामं नयर मज्झमज्झेण निगच्छह' निक लकर वह पैदल ही बड़े २ पुरुषों के समूह से युक्त हुआ उस वाणिज. ग्राम नगर के बीचों बीच से होकर चला उस समय उसके मस्तक पर हतुटे पहाए कय जाव पायच्छित्ते, सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमह" न्यारे सुशान शहने मडावीर प्रभुना मागमनना समाया२ भन्या, ત્યારે તેના આનંદ અને સંતોષને પાર ન રહ્યો. તેનું દિલ આનંદથી નાચી ઉઠયું. તેણે સ્નાન કર્યું, કાગડાદિને માટે અન્નને ભાગ અલગ કરવા રૂપ ખલિકર્મ કર્યું, કૌતુક, મંગલ પ્રાયશ્ચિત્ત આદિ વિધિ પતાવી. ત્યાર બાદ સમસ્ત અલંકારોથી વિભૂષિત થઈને તે મહાવીર પ્રભુના દર્શનાર્થે પિતાના
२थी नीsuit. “पहिनिलमित्ता सकोरेंटमल्लदामेण छत्तेण धरिज्जमाणेण' पायविहारचारेण' महया पुरिखवरगुरा परिक्खिते वाणियगाम नयर मज्झं मज्झेण निग्गच्छइ" ते मते तेना भर्त: ५२ है। ध्यानी मामाथी युक्त छत्र શોભી રહ્યું હતું. ઘણા મોટા મોટી’ પુરુષના સમૂહની સાથે પગપાળા તે