________________
भगवतीस्त्रे अथ, तेनार्थेन एव मुच्यते-तदेव-पूर्वोत्तरीत्यैव यावत्-लोकस्य खलु एकस्मिन् आकाशप्रदेशे ये एकन्द्रियद्वीन्द्रियप्रदेशादयः अनिन्द्रियमदेशाश्च अन्योन्यवद्धाः अन्योन्यस्पृष्टाः यावत्-अन्योन्यसमभरघटतया तिष्ठन्ति, किन्तु नो अन्योन्यस्य फिञ्चिद् आवाधां वा, व्यायाधां वा उत्पादयन्ति ।। सू०३।।
जीवप्रदेशविशेषाधिक वक्तव्यता मूलम्-लोगस्स णं भंते! एगमि आगासपएसे जहन्नपए जीवपएसाणं, उक्कोसपए जीवपएलाणं सव्वजीवाण य कयरे कयरहितो जाव वितेसाहिया वा? गोयसा! सव्वत्थोवा लोगस्स एगंमि आगासपएसे जहन्नपए जीवपएला, सव्वजीवा असंखेज्जगुणा उझोलपए जीवपएसा विसेसाहिया, सेवं भंते ! सेवं भंते! ति" ॥सू० ४॥
___ एकारसलयस्स दसमो उद्देसो समत्तो।
छाया-लोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे जघन्यपदे जीवप्रदेशानाम् , उत्कृष्टपदे जीवप्रदेशानां-सर्वजीवानांच कतरे कतरेभ्यो यावत् विशेषाधिका वा ? गौतम ! सर्वस्तोकाः लोकस्य एकस्मिन् आकाशप्रदेशे जघन्यपदे जीवप्रदेशाः सजोषाः असंख्येयगुणा, उत्कृष्टपदे जीवमदेशा विशेषाधिकाः, तदेव भदन्त ! तदेवं भदन्त ! इति ।।०४॥
एकादशशतकरय दशमोद्देशकः समाप्तः कहा है कि लोक के एक आकाशप्रदेश में जो एजेन्द्रिय, वे इन्द्रिय आदि जीव के प्रदेश में और अनिन्द्रिय जीव के प्रदेश हैं वे सब यद्यपि अन्योन्य बद्ध अन्योन्य स्पृष्ट यावत् अन्योन्य समभर घटाकार के रूप से रहते हैं, परन्तु फिर भी वे परस्पर में एक दूसरे को कुछ भी आबाधा उत्पन्न नहीं करते हैं ॥ स्तू० ३॥ फरेंति" ॐ गौतम ! ४२४ में से पुछे ना मे मा1શ પ્રદેશમાં રહેલા એકેન્દ્રિય, કીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, પચેન્દ્રિય અને અનિન્દ્રિય જીવના પ્રદેશ અન્ય બદ્ધ, અન્ય પૃષ્ટ અને અન્ય સંસ્કૃષ્ટ થઈને સમભર (પાણીથી ભરેલા) ઘડાની જેમ રહેલા હોવા છતાં પણ, તેઓ એક બીજાને બિલકુલ આબાધા (પીડા) કે વ્યાબાધા (વિશેષ પીડા) ઉપજાવતા નથી અને એક બીજાની આકૃતિને ભંગ કરતા નથી. ૩