________________
प्रमेयचन्द्रिका टीका श० ११ उ० १० सू० २ लोकालोकस्वम्पनिरूपणम् ४३१ लोकपरिमाणं गौतमः पृच्छति-'अलोएणं भने ! के महालये पण्णत्ते?' हे भदन्त ! अलोक खलु फियन्महालयः कीदृगूविशालः प्रज्ञप्तः ? भगवानाह-'गोयमा ! अयं णं समयखेते पणयालीसं जोयण सयसहस्साई आयामविखंभेणं, जहा खंदए जाद, परिक्खेवेणं' गौतम ! इदं खलु समयक्षेत्र-मनुष्य क्षेत्र, पश्चचत्वारिंशद् योजनशतसहस्राणि आयाम विष्कम्भेण दैर्ध्यविस्तारेण यथा स्कन्दके प्रकरणे द्वितीयशतकस्य प्रथमोद्देशके प्रतिपादितं तथैवात्रापि प्रतिएत्तव्यम्-यावत्-परिक्षेपेण-परिधिना प्राप्तम् । तेणं कालेणं, तेणं समएणं दसदेवा महिडिया तहेव जाव संपरिक्खित्ताणं, संचिढेज्जा' तस्मिन् काले, तस्मिन् समये दशदेवा महद्धिकाः तथैव-पूर्वोक्तवदेव यावत्-महाद्युतिकाः, महायगमः, महाबलाः, महासौख्याः , जम्बूद्वीपे द्वीपे, मन्दरे पर्वते मन्दरचूलिकाः सर्वतः-समन्तान संपरिक्षिप्य-संवेष्टय खलु संतिष्ठेरन , ' अहेणं अदिसाकुमारीओ महत्तरियाओ अवलिपिंडे
अब गौतम अलोक का परिमाण पूछते हैं-'अलोए ण भंते के महालए पण्णत्ते' हे भदन्त ! अलोक कितना बड़ा है ? इसके उत्तर में प्रभु कहते हैं-' गोयमा! अयं णं समयखेत्ते पणयालीस जोयणसयसहस्साइं आयामविक्खंभेणं, जहा खंदए जाच परिक्खेवेण' हे गौतम ! यह मनुष्य क्षेत्र आघाम विष्कम्भ की अपेक्षा से ४५ लाख योजन का कहा गया है। सो जैसा वहां कहा गया है वैसा ही यहां पर भी कहना चाहिये. परिधितक ' तेणं कालेण तेण समएणं दस देवा महिडिया तहेव जाव संपरिक्खित्ता णं संचितुजा' उस काल और उस समय में महद्धिक आदि पूर्वोक्त विशेषणों वाले १० देव जम्बूद्वीपस्थ समेरुपर्वत के ऊपर मन्दरचूलिका के चारों ओर से घेरकर खडे हो जावें और प्रश्न पूछे छ " अलोए ण भते ! के महालए पण्णत्ते ?" मगवन् ! Aals કેટલો વિશાળ છે?
महावीर प्रभुन उत्तर-"गोयमा ! अयं ण समयखेत्ते फ्णयालीस जोयणसयसहस्साई आयामविक्खंभेण, जहा खदए जाव परिक्खेवेण गौतम! આ મનુષ્યક્ષેત્રની લંબાઈ અને પહોળાઈ ૪૫ લાખ જનની કહી છે. તેનું વર્ણન બીજા શતકના પહેલા ઉદ્દેશામાં સ્કન્દકના પ્રકરણમાં કહ્યા અનુસાર ગ્રહણ કરવું જોઈએ. તેની પરિધિ પર્યતનું વર્ણન અહીં ગ્રહણ કરવું જોઈએ.
तेण कालेण तेण समएण' दस देवा महिड्डिया तहेव जाव संपरिक्खित्त ण संचि, ज्जा" ते आणे मन त समये १० हेवा १ दीपना महर પર્વતની (સુમેરુ પર્વતની) મંદરસૂલિકા (શિખર) ને ઘેરીને ચારે દિશામાં