________________
।
भगवती
गहाय माणुसुत्तररस पव्ययस्स चउसु वि दिसासु चउसु वि विदिसासु बहियाभिमु. होओ ठिचा अट्ठवलिपिडे गहाय माणुसूत्तरस्स पव्वयस्स जमगसमगं बहियाभिमुहीनो पवित्रवेज्जा' अधा-अधोभागे खलु अष्टौ दिक्कुमार्यों महत्तरिकाः अतिमहत्यः अष्टौ बलिपिण्डान् गृहीत्वा मानुपोत्तरस्य-एतन्नामकस्य पर्वतस्य चतसप्वपि दिक्षु चतसृष्वपि विदिक्षु बाह्याभिमुख्यः स्थित्वा अप्टो वलिपिण्डान् गृहीत्वा मानुषोत्तरस्य पर्वतस्य यमकसमकं-युगपदेव यदा वाह्याभिमुखाः प्रक्षिपेयुस्तदो'पभूणं गोयमा ! तो एगमेगे देवे ते अटु बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए' हे गौतम ! प्रभुः समर्थः खलु तेभ्यो देवेभ्यः एकैको देवस्तान अष्टो वलिपिण्डान् धरणितलमसंप्राप्तान् क्षिप्रमेव प्रतिसंहर्तु-ग्रहीतुं समर्थः, इतिपूर्वेणान्वयः, 'तेणं गोयमा! देवा ताए उकिटाए जाव देवगईए लोगंसि ठिच्चा 'अहेणं अट्ठदिसाकुमारीओ महत्तरियाओ अलिपिंडे गहाय माणुसुत्तरस्त पन्वयस्स चउसु वि दिसास्तु चउसु वि दिदिसास्तु बहियाभिमुहीओ ठिच्चा अबलिपिंडे गहाय माणुयुत्तरस्त पव्ययस्स जमगसमगं वहियाभिमुहीओ पक्खिवेज्जा' नीचे आठ महत्तरिका दिक्कुमारियां आठ बलिपिण्डों को लेकर मानुषोत्तर पर्वत की चारों दिशाओं में और चारों विदिशाओं में बाहर की ओर मुह करके खड़ी हो जावें और खड़ी होकर के फिर वे एक ही साथ मानुषोत्तर पर्वत से बाहिर की ओर उन आठ वलिपिण्डों को फेंके, 'पभूणं गोयला! तो एगमेगे देवे ते अट्ठ पलिविंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए' तो हे भगवन् उन देवों में से एक देव उन आठ बलिपिण्डों को जबतक वे जामीन पर नहीं गिर पावें ग्रहण करने में समर्थ है। तेणं गोयमा ! देवा ताए On २९, भने “ भहेण अट्ठ दिसाकुमारीओ महत्तरियामो अटुंबलिपिंडे गहाय माणुसूत्तरस्स पव्वयस्स घउसु वि दिसासु पसु वि विदिसासु बहियाभिमुहीओ ठिच्चा अट्ट बलिपिंडे गहाय माणुसुत्तरस्स. पव्वयस्स ममगसमा बहियाभिमुहीओ पक्लिवेज्जा" नीय भाई भत्तरि हिशमारीमा मतिपिंडाने सधने, માનુષાર પર્વતની ચારે દિશાઓમાં (પૂર્વાદિ ચાર દિશાઓમાં) અને ચારે વિદિશાઓમાં (ઈશાન આદિ ચારે ખૂણામાં) બહારની તરફ મુખ કરીને ઊભી રહે, અને તેઓ એક સાથે માનુષેત્તર પર્વતની બહારની તરફ તે આઠ गसिपि ३४, “पभूण गोयमा! तओ एगमेगे देवे ते अद्र बलिपिंडे धर णितलमसंपत्ते खिप्पामेव पडिसाहरित्तए" as गौतम । तेस हेवामाना પ્રત્યેક દેવ પિતાની શીવ્ર ગતિથી ગમન કરીને તે આઠ બલિપિંડેને જમીન પર પડતાં પહેલા જ વચ્ચેથી જ-ગ્રહણ કરી લેવાને સમર્થ હોય છે,