________________
....
पताध
-
मंगवतीस्त्रे कुर्वन्ति ? नायमर्थः समर्थः, अथवा सा नर्तकी तासां दृष्टीनां किञ्चिद् आवाधां वा व्यावाधां वा उत्पादयति, छविच्छेदं वा करोति, नायमर्थः समर्थः, ता वा दृष्टयः अन्योन्यस्याः दृष्ट्याः किञ्चिद् आवाधां वा, व्यावाधां वा उत्पादयन्ति, छविच्छेद वा कुर्वन्ति ? नायमर्थः समर्थः, तत् तेनार्थेन गौतम! एवमुच्यते-तदेव यावत्-नो छविच्छे दं वा कुर्वन्ति ।। सू० ३॥ ___टीका-अथ लोकप्रस्तावात् तदेकप्रदेशगतां विशेषवक्तव्य तां मरूपयितुमाह-'लोगस्स णं' इत्यादि, 'लोगस्स णं भंते ! एगंमि आगासपएसे जे एगिदियपरसा जाव पचिंदियपएसा, अणिदियपएसा अन्नमन्नबद्धा, अन्नमन्नपुट्ठा जाव अन्नमन्नसमभरघडताए चिट्ठति ? अत्थि णं भंते ! अन्नमन्नस्स किंचि आवाई वा वावाहं वा उप्पायति, छविच्छेदं का करेंति ? ' गौतमः पृच्छति-हे भदन्त ! लोकस्य खलु एकस्मिन् आकाशप्रदेशे ये एकेन्द्रियप्रदेशाः, यावत्-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियप्रदेशाः, अनिन्द्रियप्रदेशाश्च अन्योन्यवद्धाः, अन्यो
लौकिकप्रदेशवक्तव्यता
लोगस्स ण भंते !' इत्यादि। टीकार्थ-लोक का स्वरूप चल रहा है अतः सूत्रकार ने इसके एक प्रदेशगत वक्तव्यता की प्ररूपणा इस सूत्र द्वारा की है। इसमें गौतम ने प्रभु से ऐसा पूछा है-' लोगस्ल ण अंते ! एगंलि आगासपएसे जे एगिदिशपएला जाव पंचिंदियपएसा, अणिदिधपएला अन्नमनयद्धा अन्नमनपुट्ठा जाव अन्नपनसमभरघडताए चिट्ठति ? अत्थि णं भंते! अन्नमन्नस्ल किंचि आवाहां वा वायाह वा उप्पाएंति, छविच्छेदं वा करेंति" हे भदन्त ! लोक के एक आकाश प्रदेश में जो एकेन्द्रिय जीव प्रदेश, यावत् दीन्द्रिय जीव प्रदेश, तेन्द्रिय जीवप्रदेश, चौ इन्द्रिय
-सी प्रदेश १zतव्यता
___ “लोगस्स ण भते !" त्यात ટીકાઈ-લોકના સ્વરૂપનું નિરૂપણ ચાલી રહ્યુ છે. તેથી સૂત્રકારે અહીં તેના એક પ્રદેશગત જીવપ્રદેશની પ્રરૂપણ કરી છે. આ વિષયને અનુલક્ષીને गौतम स्वामी महावीर प्रसुने सेवा प्रश्न पूछे छ8-" लोगस्स ण भंते ! एगंमि आगासपएसे जे एगिदियपएला जाव पंचिंदियपएसा, अणिदियपएसा अन्नमन्नबद्धा अन्तमन्नपुट्ठा जाव अन्नमन्नसमभरघडताए चिति ? अस्थिण भंते ! अन्तमन्नस्स किंचि आघाहां वा वाबाह वा उप्पाएंति, छविच्छेद वा करेंति ?) से भगवन्! सोना मे २१५शिमा मेन्द्रिय प्रशा, દ્વીન્દ્રિય જીવપ્રદેશ, ત્રીન્દ્રિય જીવપ્રદેશે, ચતુરિન્દ્રિય જીવપ્રદેશે, પંચેન્દ્રિય