________________
-
-
-
४२१
भगवतीस्से आसप्तमोऽपि-सप्तमपुरुषपर्यन्तोऽपि कुलवंशः कुलरूपो वंशः महीणो भवति, किन्तु नोचैव-नैव खलु ते देवाः लोकान्तं संमाप्नुवन्ति, 'तएणं तस्स दारगस्स नामगोएवि पहीणे भवइ, णो चेवणं ते देवा लोगंतं संपाउणंति' ततः खलु तस्य दारकस्य-चालकस्य नामगोत्रमपि पहीणं-नप्टं भवति, तथापि नो चैव-नैव खलु ते देवाः लोकान्तं समाप्नुवन्ति, 'तेसि णं भंते ! देवाणं किं गए पहुए, अगए बहुए ?' गौतमः पृच्छति-हे भदन्त ! तेषां खलु पूर्वोक्तानां पस दिक्षु प्रयातानां देवानां किं गतं-व्यतिक्रान्त क्षेत्रम् वहुकम्-अधिकं भवति ? किंवा अगतम्अव्यतिक्रान्तं क्षेत्रं बहुकम्-अधिकं भवति ? भगवानाह-'गोयमा ! गए वहुए, णो अगए बहुए' हे गौतम ! तेषां देवानां गतं-व्यतिक्रान्तं क्षेत्र बहुकम्-अधिक लोक के अन्त को नहीं पा सकते हैं । 'तएणं तस्स दारगस्स नामगोए वि पहीणे भवइ-णोचेव णं ते देवा लोगंतं संपाउणंति' यहाँ तक कि इस बालक का नामगोत्र भी नष्ट हो जाय तबतक भी वे देव चलते २ लोक का अन्त नहीं पा सकते हैं। ऐसा बडा यह लोक है.।
अथ गौतम प्रभु से पूछते हैं-'तेलिणं भंते ! देवाणं किं गए बछुए, अगए बहुए 'हे भदन्त ! छहों दिशाओं में गये हुए उन देवों का व्यतिक्रान्त-पार किया जा चुका क्षेत्र बहुत है ? या नहीं पार किया गयाजिसे पार करना बाकी है-ऐसे क्षेत्र बहुत हैं? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! गए बहुए णो अगए बहुए' हे गौतम!जितना क्षेत्र देवों ने पार कर लिया है-वह क्षेत्र बहत है, और जिसे अभी
पांची २४ता नथी. " तएणं सस्स दारगस्त नामगोए वि पहीणे भवइ, " णो चेवण' ते देवा लोगंत संपाउणंति " मरे। माना नाम मात्रा પણ નાશ થઈ જાય છે, પરંતુ આટલા દીર્ઘ કાળ પર્યન્ત મુસાફરી કરવા છતાં પણ તે દેવે લોકના અન્ત સુધી પહોંચી શકતા નથી, એટલે બધે વિશાળ આ લોક છે.
गौतम २वाभाना प्रश्न-"वेसिण भते ! देवाण' किं गए बहुए, अगए बहुए १' 8 लगवन् ! ७२ हशायमा गयेसा ते । द्वारा Gala (પાર કરાયેલું) ક્ષેત્ર વધારે મોટું છે? કે અનુલ્લવિત (પાર કરવાનું જે બાકી છે) તે ક્ષેત્ર વધારે મોટું હોય છે ?
महावीर प्रभुनः उत्त२-" गोयमा ! गए बहुए, णो अगए बहुए" | હે ગૌતમ! દેએ જેટલું ક્ષેત્ર પાર કર્યું છે-તેક્ષેત્ર અધિક છે અને જે પાર