________________
1
४१९
प्रन्द्रिका टीका ० १२ ३० १० सू० १ लोकस्वरूपनिरूपणम्
--
ध्रुवः, शाश्वतः, अव्ययः, नित्यश्च वर्तते इति भाव', 'भावओ णं' अहेलोग खेत्तलोए अनंता वन्नपज्जवा जहा खंदए, जात्र अणंता अगुरु य लहुयपज्जवा, एवं जाव लोए' भावतः खल्लु अधोलोक क्षेत्रलोके अनन्ता वर्णपर्यवाः वर्णपर्यायाः सन्ति, एकगुणकालिकादीनाम् अनन्तगुणकालाधव सान्तानां पुद्गलानां तत्र सद्भावात्, यथा स्कन्द के द्वितीयशतके प्रथम देश के प्रतिपादितम् तथैव अत्रापि प्रतिपत्तव्यम् - यावत् अनन्ताः अगुरुलघुकपर्यंवाः सन्ति, ए व पूर्वोक्तरीत्या यावत् तिर्यग्लोक क्षेत्रलोके, ऊर्ध्व - लोक क्षेत्रलोके, लोके च अनन्ता वर्णादिपर्यवाः सन्तीति भावः । ' भावओण अलोए नेत्रत्थि वन्नपज्जत्रा जाव नेवत्थि अगुरुयलहुयपज्जवा, एगे अजीवदव्वदेसे जाव अणंतभागूणे' भावतः खलु अलोके नैव सन्ति वर्णपर्यंवाः, यावत्-नैव 'भावओ णं अहेलोग खेत्तलोए अनंता वन्नपज्जवा जहा खंदए, जाव अनंता अगुरुय लहुयपजवा, एवं जाव लोए' वर्ण की अपेक्षा से अधोलोकरूप क्षेत्रलोक में अनन्त वर्णपर्यायें हैं क्यों कि एक गुणकृष्णवर्णवाले, दो गुणकृष्णवर्णवाले आदि अनन्तगुणकृष्णवर्णवाले पुद्गलों का वहां पर सद्भाव है । जैसा स्कन्दक नामके, द्वितीयशतक के प्रथमोदेशक में कहा गया है- वैसा ही यहां पर यावत् - अनन्तरसादिपर्यायें हैं, अनन्तअगुरुकलघुकपर्यायें हैं, इसी प्रकार से यावत्-तिर्यग्लोक क्षेत्रलोक में और ऊर्ध्वलोक क्षेत्रलोक में एव लोक में अनन्त वर्णादि पर्याये हैं । 'भावओ णं अलोए नेवत्थि वण्णपज्जवा जाव नेवत्थि अगुरु य लहुय पज्जवा, एगे अजीवद्व्व देसे, जाव अनंतभागूणे' भावकी अपेक्षा अलोक में वर्णपर्यव नहीं हैं, यावत् रसादि पर्यायें नहीं हैं, और अगुरुलघुकप
"भावओ ण अहेलोगखेत्तलोए अणता वन्नपज्जवा जहा खंदए, जाष अनंता अगुरु य लहुयपज्जवा, एव जाव लोए " वर्षानी अपेक्षाओ अधोडो રૂપ ક્ષેત્રલેાકમા અનંત વઘુ પર્યાય છે, કારણ કે એક ભુિત કૃષ્ણવ વાળાં, એ ગુણિત કૃષ્ણવ વાળાં આદિ અનંત શુદ્યુિત કૃષ્ણવ વાળા પુદ્ગલેને ત્યા સદૂભાવ છે. ખીજા શતકના સ્કન્દક નામના પહેલા ઉદ્દેશામાં જેવુ કથન કરવામાં આવ્યુ છે. એવું જ કથન અહી પણ ગ્રહણ થવુ જોઈ એ. આ કથન “અન ત રસાદિ પર્યાયેા છે, અનંત અશુરુક લઘુક પર્યાય છે. ” આ સૂત્રપાઠ પર્યંન્ત ગ્રહણ કરવુ જોઇએ. એજ પ્રમાણે તિય ગ્લેક ક્ષેત્રલેાકમાં ઉર્ધ્વ લેાક क्षेत्रयोङमा भने साम्भां पशु अनंत वर्षाहि पर्याय। छे, मेभ समन्वु “भवओ अलोए नेवत्थ वण्णपज्जचा, नेवत्थि अगुरु य लहुयपज्जवा, एगें अजीवदव्वदे से ” ભાવની અપેક્ષાએ અલેાકમાં વધુ પયાયે પશુ નથી, जव अतभागू