________________
प्रमेयचन्द्रिका टीका २० ११ उ० ९सू० ३ शिवराजर्षिचरितनिरूपणम् ३७५ यत्रैव सहस्राम्रवनम् उद्यानम् आसीत् यत्रैव श्रमणो भगान् महावीरः आसीत्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर त्रिकृत्वः आदक्षिणप्रद क्षिणं करोति, कृत्वा 'वंदइ, नमसइ, वंदित्ता, नमंसित्ता, नच्चासन्ने, नाइदूरे जाव पंजलिउडे पज्जुवासइ' वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा नात्यासन्ने-न प्रत्यासन्ने, नातिदूरे यावत् विनयेन शुश्रूषमाणो नमस्यन् प्राञ्जलिपुटो भूत्वा पर्यु.
पास्ते । 'तए णं समणे अगवं महावीरे सिवस्स रायरिसिरस तीसे य महतिमहा- लियाए जाच आगाए आराहए भवइ' ततः खलु श्रमणो भगवान् महावीरः शिवस्य राजर्षेः तस्याश्च महातिमहालयायाम्-अतिविशालायां यावत् , पर्पदि धर्मकथा कथयति, अत्र सर्वा धर्मकथा वक्तव्या धर्मकथाया अवधिमाह-'आणाए आराहओ गच्छित्ता समणं भगवं महावीर तिश्नुत्तो आयाहिणपयाहिणं करेइ' और निकल कर वह वहां सहस्राम्रवन उद्यान में पहुंचा कि जहां श्रमण भगवान महावीर विराजमान थे. वहां पहुंच कर उसने श्रमण भगवान् महावीर को प्रदक्षिणा पूर्वक तीन बार वन्दना की-नमस्कार किया वन्दना, नमस्कार करके वह न उनसे अधिक दूर और न अधिक पास किन्तु समुचित स्थान पर दोनों हाथजोड कर जाकर खड़ा हो गया'तएणं समणे भगवं महावीरे सिवरस रायरिसिस्स तीले य महतिमहालियाए जाव आणाए आराहए भवइ' तव श्रमण भगवान् महावीर ने शिवराजऋषि को उस बड़ी विशाल परिषदा में धर्मकथा कही-यहां पर सर्व धर्मकथा कहनी चाहिये थावत् 'आणाए आराहओ भव' वह
गया. “ उवागच्छित्ता समण भगवं महावीर तिक्खुत्तो आयाहिणपयाहिण करेइ. " त्यो न त माक्षि प्रशिक्षण पूर्व श्रम सगवान महाવીરને વંદણ કરી, નમસ્કાર કર્યા વંદણ નમસ્કાર કરીને તે તેમનાથી અધિક દૂર પણ નહીં અને બહુ નજીક પણ નહીં, એવાં ઉચિત સ્થાને બને साथ सन सो रह्यो. " तएण समणे भगव' महावीरे सिवस्स रायरिसिम्स तीसे य महतिमहालयाए, जाव आराहए भवइ" त्या२ मा श्रम भगवान મહાવીર તે શિવરાજઋષિને તે ઘણી વિશાળ પરિષદમાં ધર્મદેશના સંભળાવી અહીં સર્વ ધર્મકથાનું વર્ણન કરવું જોઈએ તે તેમની ધર્મદેશના સાભળીને તેમની આજ્ઞાને આરાધક થઈ ગ” આ સૂત્રપાઠ પર્યન્તનું કથન અહી ગ્રહણ કરવું જોઈએ. તેની સાથે આ સૂત્રપાઠને મેજિત કરીને તેનું વિસ્તૃત વર્ણન ઔપપાતિક સૂત્રના ૫૬ મા પદની મેં જે પીયૂષવર્ષિણી ટીકા લખી છે. તેમાંથી જોઈ લેવું નીચે સૂત્રપાઠ પૂર્વોક્ત સૂત્રપાઠ સાથે અહીં જ જોઈએ