________________
AD
SEdi
३७४
भगवती यति, एवं संप्रेक्ष्य-विचार्य, यत्रेव तापसावसथः-तापसाश्रम आसीत् , तत्रैवउपागच्छति, उपागत्य तापसावसथम् अनुपविशति, 'अणुप्पविसित्ता, वह लोहीलोहकडाह जाव किढिगसंकाइगं च गेण्हइ' तापसावसथम् अनुपविश्य, सुबहुअनेकम्-लौहीलोहकटाह-यावत् ताम्रकं भाण्डकं किढिनसांकायिकं च-वंशमय पात्रविशेपं गृह्णाति, 'गेण्हेत्ता ताबसावसहाओ पडिणिकाखमइ' गृहीत्या तापसावसथात्. प्रतिनिष्कामति निर्गच्छति, 'पडिनिक खमेत्ता, परिवडियविभंगे हथिणापुरं नगरं मज्झमज्झेणं निगच्छइ, निग्गच्छित्ता' तापसावप्तथात्-मतिनिष्क्रम्य-निर्गत्य परिषतितविभङ्गः एरिपतितः-नष्टः विभङ्गो-मिथ्याज्ञानं यस्य स तथा विभद्गज्ञानरहितो भूत्वेत्यर्थः, हस्तिनापुरस्य नगरस्य मध्यमध्येन-सध्यभागेन निर्गच्छति, निर्गत्य 'जेणेव सहसंबवणे उज्जाणे, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागरिछत्ता समणं भगवं महावीरं तिक्खुत्तो आवाहिणपयाहिणं करेइ' जहां तपस्वियों का आश्रम था-वहां पर गया वहां जाकर वह उसमें प्रविष्ट हुआ, अणुप्पविसित्ता सुबहुं लोही, लोहकाडाह जाद किढिणसं. काहगं च गेण्हइ' वहां प्रविष्ट होकर उसने अपने ये अनेक लोही-ता, लोहकटाह-कडाही, चावत् ताम्रक भाण्डक एवं वंशमयपानविशेष इन सबको उठाया-'गेण्हिता तावसावसाहाओ पडिनिक्खनह' ठाकर वह फिर उस तापनाश्रम से बाहर निकला 'पडिनिवावनित्ता पडिवडियविभंगे हधिणारं नगरं मज्झ मज्झंग निग्गच्छद, निगच्छित्ता'दाहर निकल कर वह कि जिसका विभंगज्ञान परि पतित हो चुका है हस्ति. नापुर नगर के बीचोंबीच से होकर निकला-निकलकर 'जेणेव सहसंपवणे उज्जाणे जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवा6५४ये त्यांनते तापसीना माश्रममा प्रवेश श. " अणुप्पविसित्ता सुबह लोही, लोहक डाहजाव किढिणसकाइगं च गेण्हह" त्या प्रवेश शन हो पातानां તે તવા, લેહકડાહી, કડછી, તામ્રકમંડળ અને વાંસનિમિત પાત્રને ઉઠાવ્યાં “गेण्हित्ता तावसावसाहो पडिनिक्खमइ” मने त्या२ माह से तापसोना माश्रममाथी १२ नये. “पडिनिक्खमित्ता परिवटियविभंगे हथिणारं नयर मझ मज्झेण निगच्छइ, निगच्छित्ता" तु विज्ञान नट 25 गयु छ એવો તે શિવરાજષિ હસ્તિનાપુર નગરની વચ્ચેવચ થઈને ચાલી નીકળે.
। शत यस्ता यासतi " जेणेव सहसंबवणे उजाणे जेणेव समणे भगवं महावीरे, तेणेव उवागच्छद" ते सन भवन धानमा मापी ५४i22. Gधा'નમાં પ્રવેશ કરીને તે જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજતા હતા ત્યાં,