________________
३७२
भगवती सूत्रे
"
यावत् - चिन्तितः, कल्पितः, मार्थितः, मनोगतः संकल्पः, समुदपद्यत - समुत्पन्नः - 'एवं खलु समणे भगवं महावीरे, आदिगरे, तित्थगरे. जाव सव्चन्नू सन्यदरिसी, आगासगएणं चकेणं जाव सहसंवत्रणे उज्जाणे अहापडिवं जाव विहरई' एवं खलु श्रूयते - श्रमणो भगवान् महावीरः आदिकरः- धर्मस्य आदिकर्ता तीर्थकरो यावत्सर्वज्ञः सर्वदर्शी, आकाशगतेन चक्रेण यावत् सहस्राम्रवने उद्याने यथाप्रतिरूपं यावत् अभिग्रहम् अभिगृह्य, विहरति, 'तं महाफलं खलु तहारूवाणं भरहंताणं भगवंताणं नामगोयस्स जहा उववाइए जाव गहणयाए' तत् महाफलम् अत्यन्तं श्रेयः खलु भविष्यति तथारूपाणाम् अर्हतां भगवतां नामगोत्रस्य यथा औपपातिके प्रतिपादनं कृतं तथैवात्रापि प्रतिपत्तव्यम्, यावत् एतस्य धार्मिकवचनस्य यदा श्रवणतयापि, महाफलं भवति, तदा किमुत वक्तव्यम्, अभिगमनचन्दनादेः, महाइसके बाद उस शिवराजऋषि को यह इस प्रकार का आध्यात्मिकआत्मगत यावत् चिन्तित, कल्पित, प्रार्थित, मनोगत संकल्प उत्पन्न हुआ - ' एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंघवणे उज्जाणे अहापडिरूवं जाव विहरइ ' मुझे ऐसा सुनने में आया है कि धर्म के आदि कर्त्ता, तीर्थकर यावत्- सर्वज्ञ, सर्वदर्शी श्रमण भगवान् महावीर आकाशगत धर्मचक्र से युक्त हुए सहस्राम्रवन नाम के उद्यान में यथाप्रतिरूप अव ग्रह ग्रहण कर विचरते हैं 'तं महाफलं खलु तहारूवाणं अरहंताणं नामगोरस जहा उववाहए जाव गहणयाए ' तो जैसा औपपातिक सूत्र में कहा गया है उसके अनुसार तथारूप अर्हन्तों के नाम गोत्र के श्रवण जीवों को अत्यन्त श्रेय होनेरूप जब फल की प्राप्ति होती है तो फिर બાદ તે શિવરાજઋષિને આ પ્રકારના આધ્યાત્મિક (આત્મગત ), ચિન્તિત, उपित आर्थित मने मनोगत विचार उत्पन्न थयो- " एव खलु समणे भगव महावीरे आदिगरे तित्थगरे जाव सव्वन्नू सव्वदरिसी आगासगएण' चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूव जाव विहरइ " भे' मेवु' सांलज्यु छे ધર્મના આદિ કર્તા, તીથ કર, સજ્ઞ, અને સદશી શ્રમણ ભગવાન મહાવીર સહસ્રામ્રવન નામના ઉદ્યનમાં યથાપ્રતિરૂપ ( સાધુને યાગ્ય એવી ) આજ્ઞા લઇને વિચરી રહ્યા છે. તેમનું ધર્મચક્ર વિગેરે આકાશમાં ચાલે છે.
66
'त महाफल' खलु तहारूवाण' अरहंताणं भगवंताणं नामगोयस्स जहा उववाइए जाव गहणयाए ” ઔપપાતિક સૂત્રમાં કહ્યા અનુસારનુ' સમસ્ત કથન અહીં ગ્રહેણુ કરવુ. જોઈએ “ આ પ્રકારના અર્હત ભગવાના નામ ગેાત્રના શ્રવણ માત્રથી જ તે અતિશય મહાલની પ્રાપ્તિ થાય છે, તેા તેમના એક