________________
३७०
भगवतीस्
राजर्षेः अन्तिके -समीपे एतं पूर्वोक्तम्, अर्थम् श्रुत्वा, निशम्य हृदि अवधार्य, यात्रत - सप्तैव द्वीपाः सप्तैव समुद्राव सन्ति ततः परं व्युच्छिन्ना द्वीपाव, समुद्राश्चेति लोकोऽन्योन्यस्य कथयति सप्तैव द्वीपाः सप्तैव समुद्रा इति, तत् खल मिथ्या-असत्य सेव, वस्तुतस्तु - 'समणे भगवं महावीरे एवमाइक्खइ - जाव परूवेई'श्रमणो भगवान महावीरः, एवं वक्ष्यमाणप्रकारेण आख्याति यावत् भाषते, प्रज्ञापयति, प्ररूपयति, 'एवं खलु जंबुद्दीवादिया दीवा, लवणादिया समुद्दा, तंचेव जात्र असंखेज्जा, दीवसमुद्दा पण्णत्ता समणाउसो !" एवं खलु - पूर्वोक्तरीत्या जम्बूद्वीपादिका द्वीपाः, लवणादिकाः समुद्राः, तदेव - पूर्वोक्तवदेव यावत्-संस्थानतः एकविधविधानाः, विस्तरतः अने विविविधानाः सन्ति, यावत्-स्वयम्भूरमणपर्यवसानाः अस्मिन् तिर्यग्लोके असंख्येयाः द्वीपसमुद्राः प्रज्ञप्ताः, हे श्रमण ! ने जब उनके इस प्रकार के मन्तव्य को सुना और उसे हृदय में धारण किया-सो वे लोग भी आपस में ऐसा ही कहने लगे कि इस लोक में सात ही द्वीप समुद्र हैं और द्वीप समुद्र नहीं हैं - सो ऐसा कथन असत्य ही है - वस्तुतः तो 'समणे भगवं महावीरे एबमाइक्खइ जाव परूवेह ' श्रमण भगवान् महावीर जो ऐसा कह रहे हैं कि ' एवंखलु जंबुद्दीवादिया दीवा, लवणादिया समुद्दा, तंचेत्र जाव असंखेज्जा दीवसमुद्दा पण्णत्ता समणाउसो' हे श्रमण आयुष्मद् । इस लोक में जम्बूदीपादिक द्वीप और लवणसमुद्रादि समुद्र हैं- ये सब संस्थान की अपेक्षा तुल्य हैं और विस्तार की अपेक्षा तुल्य नहीं हैं यावत् स्वयंभूरमण समुद्र पर्यन्त इस तिर्यग्लोक में असंख्यात द्वीप समुद्र कहे गये हैं सो ऐसा ही कथन
3
८
અને પેાતાના હદમાં ધારણ કર્યું, ત્યારે લેાકેા પણ અચૈન્યને એવુ' જ કહેવા લાગ્યા કે “ આ લાકમા સાત જ દ્વીપ અને સાત જ સમુદ્ર છે. તે ઉપરાન્ત ખીજા દ્વીપે। અને સમુદ્રો છે જ નહીં, '' તા આ કથન અસત્ય ४ छे. “ समणे भगव महावीरे एवमाइक्खइ जाव परूवे " भरी रीते तो શ્રમણુ ભગવાન આ પ્રમાણે જે કહે છે, જે પ્રતિપાદન કરે છે, જે પ્રજ્ઞાપિત કરે છે અને પ્રરૂપિત કરે છે, એજ સત્ય છે. મહાવીર પ્રભુ જે પ્રજ્ઞાપિત કરે छे, ते हवे अष्ट श्खामा आवे छे – “ एव' खलु जंबुद्दीवादिया दीवा, लवणादिया समुद्दा, तंचेव जाब असंखेज्जा दीवसमुद्दा पण्णत्ता समणाउसो " हे श्रमायु આયુષ્યમન્ ! આ લેકમાં જે 'બુદ્ધીપાકિ દ્વીપા અને લવણાદિ સમુદ્રે છે તે ખયાં આકારની અપેક્ષાએ સમાન છે, પરન્તુ વિસ્તારની અપેક્ષાએ સમાન નથી—વિવિધ વિસ્તારવાળાં છે. સ્વયંભૂમણું સમુદ્ર પર્યન્તમાં અસંખ્યાત દ્વીપા અને સમુદ્રો આવેલાં છે ” મહાવીર પ્રભુનું આ કથન જ સત્યઅને પ્રમાણભૂત છે. ”