________________
प्रमेयचन्द्रिका टीका श० ११ उ०९ ० ३ शिवराज विश्वरितनिरूपणम् ३७३ र्थस्य ग्रहणतया - अवधारणतया, यदा नामगोत्रस्य श्रवणेनापि महाफलं भवति तदा अभिगमनवन्दनादेः कथैवका, 'तंगच्छामिणं समणं भगवं महावीरं वंदामि जात्र पज्जुवासामि' तत् तस्मात् कारणात् गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दे, यावत्-नमस्यामि, पर्युपासे, 'एयं णे इहभवेय, जात्र भविस्सर तिकट्टु एवं संपेहेइ, संपेहित्ता, जेणेव तावसावसहे तेणेव उवागच्छ, उवागच्छित्ता, तावसावसह अणुप्पविसद्द' एतत् खलु भगवदभिगमनादिकं श्रेयः कारणम्, इहभवे च, परभवे च यावत् - आनुगामिकतया भविष्यति, इति कृत्वा एवमुक्तप्रकारेण संप्रेक्षते - विचार - एक धार्मिक वचन के श्रवण से कितना घडा फल जीवों को प्राप्त नहीं होता होगा । अवश्य ही कोई अनिर्वचनीय महाफल प्राप्त होगा- इसमें तो कुछ कहना ही नहीं है । तात्पर्य यह है कि जब नाम गोत्र के श्रवण से भी महाफल होता है तो अभिगमन वन्दना आदि से तथा महार्थ के ग्रहण एवं अवधारण से जीव को महाफल प्राप्त होता ही है- इसमें तो कहना ही क्या है । ' तं गच्छामि णं समणं भगवं महावीरं वंदामि, जाव पज्जुवासामि' इसलिये मैं जाऊं और उन श्रमण भगवान् महावीर को वंदना करूं यावत्-नमस्कार करूं और उनकी पर्युपासना करूं 'एयं णे इहभवे य जाव भविस्सह त्ति कट्टु एवं संपेहेइ ' ये मेरे लिये इस भव में शरणभूत होगें और परभवमें भी शरणभूत होगें- ऐसा शिवराज ऋषिने विचार किया 'संपेहित्ता जेणेव तावसावसहे तेणेव उवागच्छह, उवागच्छित्ता तावसावसहं अणुप्पविसइ' इस प्रकार विचार करके वह પણ ધાર્મિક વચનના શ્રવણુથી પ્રાપ્ત થતાં ફળની તે વાત જ શી કરવી ? તેમની દેશના સાંભળવાથી તા જીવને અવર્ણનીય મહાફળની અવશ્ય પ્રાપ્તિ થતી જ હશે આ કથનનુ' તાત્પર્ય એ છે કે જેના નામાત્રના શ્રવણુથી પણ મહાલ પ્રાપ્ત થતું હેાય, તેમની પાસે જઈને વંદા નમસ્કાર આદિ કરવાથી અને તેમની સમક્ષ ધમ તત્વનું શ્રવણ કરવાથી જીવને અત્યન્ત મહાફળની પ્રાપ્તિ થાય તેનું કલ્યાણ થઇ જાય-એમાં નવાઈ પામવા જેવુ... શું છે ! " तं गच्छामि ण समण भगव महावीर धंदामि, जाव पज्जुवासामि " મારે તે શ્રમણ ભગવાન મહાવીરની સમક્ષ જવુ જોઈ એ. તેમને વણા અને नभस्४२ ४२वा लेहो. अने तेभनी पर्युपासना अरवी लेखे “ एय णे इहभवेय जाव भविस्सइत्ति कट्टु एव संपेद्देइ " मेम अश्वाथी या लवभां अने પરભવમાં મારુ કલ્યાણ થશે. તેમને શરણે જવામાં જ મારુ શ્રેય રહેલ છે. ( " संपेत्ता जेणेव तावसावसहे तेणेव उवागच्छइ, उवागच्छित्ता तावसावद्द अणुप्पविसद्द " मा प्रभाये विचार उरीने ते त्यां तापसाश्रम तो त्यां भा