________________
ર
trader
अलोकस्य एकस्मिन् आकाशप्रदेशे कि जीवो वर्तते ! इत्यादि प्रश्नः, द्रव्यादीनामपेक्षया अधोलोकादिविचारवक्तव्यता, लोकस्य विस्तारवर्णनम्, अलोकस्य विस्ता रवर्णनम्, लोकस्य एकस्मिन् आकाशप्रदेशे जीवस्य प्रदेशाः किं परस्परसम्बद्धाः सन्ति । अथ किं ते परस्पर पीडायुत्पादयन्ति ? एकस्मिन् आकाशमदेशे जघन्ये उत्कृष्टे व पदे स्थितानां जीवप्रदेशानाम्, सर्वजीवानां च अल्पबहुत्ववक्तव्यता । लोकवक्तव्यत्ता
मूलम् - 'रायगिहे जाव एवं वयासी--कइविणं भंते ! लोए पणते ? गोयमा ? चव्विहे लोए पण्णत्ते, तंजहा - दव्वलोए, खेतलोए, काललोए भावलोए । खेत्तलोए णं भंते! कड़विहे पणते ? गोयमा ! तिविहे पण्णत्ते, तं जहा अहोलोयखेत्तलोए १, तिरियलोयखेत्तलोए २, उडलोए खेतलोए ३ | अहोलोय खेतलोए णं भंते! कइविहे पण्णत्ते ? गोयमा ? सत्तविहे पण्णत्ते, तं जहा - रयणप्पभापुढवि अहोलोयखेत्तलोए, जाव अहे सत्तमाः पुढवि अहोलोयखेत्तलोए । तिरियलोयखेत्तलोए, णं भंते ! कइ
जीव रहता है ? इत्यादि प्रश्न अलोक के एक आकाश प्रदेश में क्या जीव रहता है ? इत्यादि प्रश्न द्रव्यादिकों की अपेक्षा से अधोलोक आदि के विचार की वक्तव्यता लोक के विस्तारका वर्णन अलोक के विस्तार को वर्णन लोक के एक आकाश प्रदेश में क्या जीव के प्रदेश परस्पर में सम्बद्ध है ? क्या वे आपस में पीडा को उत्पन्न करते हैं ? एक आकाशप्रदेश में जघन्य और उत्कृष्टपद में स्थित जीवप्रदेशों के और सर्वजीवों के अल्पस्य वक्तव्यता.
અલાકના એક આકાશપ્રદેશમાં શું જીવ રહે છે ? ઈત્યાદિ પ્રશ્નો દ્રવ્યાક્રિકાની અપેક્ષાએ અધેાલોક આદિની વક્તવ્યતા, લેકના વિસ્તારનુ વર્ણન, અધેાલાકના વિસ્તારનુ વર્જુન, લેાકના એક આકાશ પ્રદેશમાં શુ' જીવના પ્રદેશે પરસ્પર સાથે સદ્ધ હાય છે? શું તેા પરસ્પર પીડા ઉત્પન્ન કરે છે એક આકાશ પ્રદેશમાં જઘન્ય અને ઉત્કૃષ્ટ પદમાં સ્થિત જીવપ્રદેશાના અને સર્વે જીવેાના અલ્પમર્હુત્વની વક્તવ્યતા આ વિષયાનુ આ ઉદ્દેશામાં પ્રતિપાદન ફરવામાં આવ્યું છે.
↓