________________
प्रमैयचन्द्रिका टीका २० उ० १० रु०१ लोकस्वरूपनिरूपणम् ४०३ अजीवदेशाः, अजीवप्रदेशाः सन्ति ? यथा द्वितीयशतके अस्तिकायोद्देशके इत्यर्थः लोकाकाशे विषयभूते जीवादयः प्रतिपादितास्तथैव प्रतिपत्तव्याः, तथाच लोके जीवा अपि, जीवदेशा अपि, जीवनदेशा अपि, एवम्-अजीवा अपि, अजीवदेशा अपि अजीवप्रदेशा अपि, सन्तीतिभावः, किन्तु-'नवरं अरूबीसत्तवि जाव अहम्मत्थिकाय: स्स पएसा४, नोआगासस्थिकाए, आगासत्थिकायस्सदेसे५, आगासत्थिकायस्स पएसा६,अद्धासमये,सेसं तंचेव' नवरं विशेषस्तु केवलमयमेव तत्र द्वितीयशतकास्त्युदेशे अरूपिणः पञ्चविधाः प्रतिपादिताः तथाहि-'धम्मत्थिकाए१ नो धम्मत्थिकायस्सदेसे, धम्मत्थिकायस्सपदेसा २, अधम्मस्थिकाए ३ नो अधम्मत्थिकायस्सदेसे, अधम्मत्यिकायस्सपदेसा४ अद्धासमए५" इति । अत्रतु सप्तापि-सप्तविधाः प्रतिपत्तजीव हैं ? या जीवदेश हैं ? या अजीव प्रदेश हैं ? इसके उत्तर में प्रभु कहते हैं-हे गौतम! 'जहा वितियसए अस्थिकाय उद्देसए लोयागासे' जिस प्रकार द्वितीयशतक में अस्तिकाय उद्देशक में (दशवें उद्देशक में ) लोकाकाश में जीवादिक कहे गये हैं-उसी प्रकार से वे यहां पर भी कहना चाहिये तथा लोक में जीव भी हैं, जीवदेश भी हैं और जीवप्रदेश भी हैं। इसी प्रकार से वहां अजीव भी हैं, अजीव देश भी हैं और अजीव प्रदेश भी हैं। किन्तु 'नवरं अस्वी सत्तवि जाव अहम्मत्थिकायस्स पएसा, नो आग. सत्थिकाए आगासस्थिकायस्स देसे, आगासस्थिकायस्स पएसा अद्धास. मए, सेसं तंचेव' नवरं-उस वक्तव्यता की अपेक्षा इस वक्तव्यता में इतना ही अन्तर है कि वहां पर पांच प्रकार के ही अरूपी प्रतिपादित किये हैं, आकाश के भेद वहाँ प्रतिपादित नहीं हुए तपकि लोक में
गौतम २१ाभाना प्रश्न-" लोएण भते ! किं जीवा., ? " भगवन! શું લેકમાં જીવે છે ખરાં? જીવ દેશ છે ખરાં? જીવ પ્રદેશ છે ખરાં? અજી છે ખરાં? અજવ દેશે છે ખરાં? અજીવ પ્રદેશ છે ખરાં?
महावीर प्रभुने। उत्त२-" जहा बितियसए अस्थिकायउदेसए लोयागासे"
હે ગૌતમ! બીજા શતકના દશમાં અસ્તિકાયેદ્દેશકમાં, લેકાકાશમાં જીવાદિકનું જેવું કથન કરવામાં આવ્યું છે, એજ પ્રમાણે અહી' પણ કહેવું જોઈએ. જેમ કે-લોકમાં જીવે પણ છે, જીવદેશે પણ છે અને જીવપ્રદેશ પણ છે. એ જ પ્રમાણે ત્યાં અજી પણ છે, અછવદેશ પણ છે અને भलवडेश। ५ छे. " नवर'" ते १४तव्यता ४२ता मा तव्यतामा मेरो જ તફાવત છે કે ત્યાં પાંચ પ્રકારના જ અરૂપી પ્રતિપાદિત કરવામાં આવેલ છે, આકાશના ભેદનું ત્યાં પ્રતિપાદન કરવામાં આવ્યું નથી, ત્યારે લેકમાં