________________
प्रमेययन्द्रिका टीका श० ११ ७० १० सू०१ लोकस्वरूपनिरुपणम् ४०७ अणंतेहि अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे' इति अलोकाकाशे जीवादयः पडपि न सन्ति किन्तु एका अजीवद्रव्यदेशः, अजीवद्रव्यस्य देशरूपः अलोकाकाशस्य देशत्व लोकालोकरूपाकाशद्रव्यस्थ भागरूपत्वात् अगुरुलघुकः गुरुत्वलघुत्वव्यपदेशरहितत्वात , अनन्तः स्वपर्याय परपर्यायरूपैरगुरुलघुकगुणैः अगुरुलघुस्वभावैः संयुक्तः सर्वाकाशः अनन्तभागोनः इति संग्राह्यम् , तत्र सर्वाकाशः अनन्तभागोन इत्यस्यायमर्थः सर्वाकाशस्य अनन्तभागेन लोकस्वरूपेण न्यून लोकाकाशस्य अलोकाकाशापेक्षया अनन्तभागरूपत्वात् एतादृशः सर्वाकाशः अलोको व्यपदिश्यते । गौतमः पृच्छति-'अहेलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसे कि जीवा, जी देसा, जीवपएसा, अजीवा अजीवदेसा, अजीवपएसा ?' है भदन्त ! अधोलोकक्षेत्रलोकस्य खलु एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवएक भागरूप होने से आई है । अनन्त स्वपर्याय परपर्यायरूप अगुरुलघुक गुणों से यह अलोकाकाश युक्त है। सर्वाकाश के अनन्तवें भाग से यह अलोकाकाश न्यून है-इसका तात्पर्य ऐसा है कि सर्वाकाश का अनन्तवां भाग लोकाकाश है-उससे यह न्यून है. अलोकाकाश की अपेक्षा लोकाकाश अनन्तभागरूप है। ऐसे अनन्तवें भाग से न्युन सर्वाकाश अलोक कहा गया है । अघ गौतमस्वामी ऐसा पूछते हैं-'अहे लोग खेत्तलोगस्स णभंते ! एगमि आगासपएसे किं जीवा, जीव देसा, जीवप्पएसा, अजीवा, अजीवदेसा, अजीवपएसा' हे भदन्त ! अधोलोकरूप क्षेत्रलोक के एफ आकाश प्रदेश में क्या जीव हैं ? जीवदेश हैं ? जीवप्रदेश हैं ? या अजीव हैं ? अजीव देश हैं ? या अजीवप्रदेश हैं ? રૂપ આકાશદ્રવ્યના એક ભાગરૂપે તે હોવાની અપેક્ષા ગ્રહણ કરવી. જોઈએ. અનઃ સ્વપર્યાય પરપર્યાય રૂપ અગુરુ લઘુગુણોથી આ અલકાકાશ યુક્ત છે “અવકાશના અનન્તમાં ભાગથી આ અલકાકાશ જૂન છે,” આ કથનને ભાવાર્થ નીચે પ્રમાણે છે-સર્વાકાશના અનતમાં ભાગરૂપ લોકાકાશ છે, તે કાકાશ કરતાં આ અલકાકાશ જૂન છે એમ સમજવું. અલકાકાશ કરતાં કાકાશ અનન્ત ભાગ રૂપ છે. એ અનન્તમાં ભાગે ન્યૂન સર્વીકાશ અલે કરૂપ કહ્યો છે.
गौतम स्वाभाना प्रश्न-“ अहेलोगखेत्तलोगरस ण भंते ! एगमि आगास पएसे कि जीवा, जीवदेसा, जीवप्पएसा, अजीवा, अजीवदेसा, अजीवप्पएसा ?" હે ભગવન્! અધલેક રૂપ ક્ષેત્રલોકના એક આકાશપ્રદેશમાં શું જીવો હોય छ ? 21 (4iNI) हाय छ। शु. ७१ ।। डाय छ ? अथ। ' અજી હોય છે ? અજીવદેશ હોય છે ? અજીવપ્રદેશે હેય છે?