________________
प्रमेयचन्द्रिका टीका श० ११ १० १० सू० १ लोकस्वरूपनिरूपणम् ४०५ : अधर्मास्तिकायोऽपि ३ अधर्मास्तिकायः तत्पदेशाश्चेति द्वयं बोध्यम् ४ तथा नोआकाशास्तिकायः, आकाशारितकायो नास्ति लोकस्य तस्य एतद्देशत्वात् , किन्तु-आकाशदेशः संभवति, लोकस्य तदंशत्वात् ५ आकाशप्रदेशाश्च सन्ति, कालश्चास्ति ७, इत्यभिमायेणाह-यावत्-अधर्मास्तिकायस्य प्रदेशाः, नो आकाशास्तिकायस्य देशः आकाशास्तिकायस्य प्रदेशाः, अद्धासमयः कालः, शेप-तदेवद्वितीयशतकस्थ दशमोद्देशकवदेव बोध्यम्। गौतमः पृच्छति-'अलोएणं भंते ! किं जीवा, जीवदेसा, जीवपएसा ? अजीवा, अजीवदेसा, अजीवपएसा?' हे भदन्त ! अलोके खल्लु किं जीवाः, जीवदेशाः, जीवप्रदेशाः, किंवा अजोवा:, अजीवदेशाः, अजीवप्रदेशा भवन्ति ? भगवानाह-'एवं जहा-अस्थिकायउद्देसए विद्यमान रहता है इसलिये धर्मास्तिकाय हैं १ । धर्मास्तिकाय के प्रदेश होते हैं क्यों कि धर्मास्तिकाय प्रदेशरूप होता है २ । अधर्मास्तिकाय है ३ और अधर्मास्तिकाय के प्रदेश हैं ४ तथा आकाशास्तिकाय नहीं है किन्तु उसका देश है क्यों कि लोक जो है वह आकाशास्तिकाय का एकदेश है ५ आकाश के प्रदेश भी हैं. क्यों कि आकाश प्रदेशरूप होता है ६ और काल भी है ७ ऐसे सात होते हैं बाकी का और सब कथन द्वितीयशतक के दशवे उद्देशक के समान ही जानना चाहिये.1 - अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'अलोए ण भंते कि जीवा, जीवदेसा, जीवपएसा ? अजीवा, अजीवदेसा, अजीवपएसा' हे भदन्त ! अलोक में क्या जीव है ? जीवदेश हैं ? या जीवप्रदेश हैं ? अजीव है? अजीवदेश हैं या अजीव प्रदेश हैं इसके उत्तर में प्रभु कहते हैं-' एवं जहा-अस्थिकायउद्देसए अलोयागासे, तहेव निरवलेस ધર્માસ્તિકાયના પ્રદેશે હોય છે, કારણ કે ધર્માસ્તિકાય પ્રદેશરૂપ હોય છે. અધમસ્તિકાય છે અને અધર્માસ્તિકાયના પ્રદેશ છે તથા ને અકાશાસ્તિકાય રૂપ આકાશ દેશ છે, કારણ કે આ જે લેક છે તે આકાશાસ્તિકાયને એક દેશ છે. આકાશના પ્રદેશ પણ છે, કારણ કે આકાશ પ્રદેશરૂપ હોય છે, અને કાળ પણ છે. બાકીનું સમસ્ત કથન બીજા શતકના દશમા ઉદેશામાં કહ્યા અનુસાર જ સમજવું
गौतम स्वाभाना प्रश्न-" अलोए ण भंते ! किं जीवा, जीवदेसा. जीवपएसा १ अजीवा, अजीवदेसा अजीवपएसा " 3 सावन् ! शमसभा જીવે છે ખરાં? જીવદેશે છે ખરાં? જીવપ્રદેશ છે ખરાં ? અજી કે અછવદેશે છે ખરાં? અજીવ પ્રદેશ છે ખરાં?