________________
प्रेमैयाँन्द्रका टीका श० ११ उ० १० सू० १ लोकस्वरूपनिरूपणम् ३८६ तुर्विधाः, लोकस्य यथा अधोलोकक्षेत्रलोकस्य, एकस्मिन् आकाशप्रदेशे अलोकस्य खलु भदन्त ! एकस्मिन् आकाशपदेशे पृच्छा, गौतम ! नो जीवा', नो जीवदेशास्तदेव यावत्-अनन्तैः अगुरुकलघुकगुणैः संयुक्तः सर्वाकाशस्य अनन्तभागोनः । द्रव्यतः खलु अधोलोकक्षेत्रलोके अनन्तानि जीवद्रव्याणि, अनन्तानि अजीवद्रव्याणि, अनन्तानि जीवाजीवद्रव्याणि, एवं तिर्यग्लोकक्षेत्रलोकेऽपि, एवम् ऊलोकक्षेत्रलोकेऽपि । द्रव्यतः खलु अलोके नैव सन्ति जीवद्रव्याणि, नैव सन्ति अजीवद्रव्याणि, नैव सन्ति जीवाजीवद्रव्याणि, एकः अजीवद्रव्यदेशः यावत् सर्वाकाशानन्तभागोनः। कालतः खलु अधोलोकक्षेत्रलोकः न कदाचित् नासीत, यावत् नित्यः एवं यावत्-अधोलोके । भावतः खल्लु अधोलोकक्षेत्रलोके अनन्तवर्ण पर्यवाः, यथा स्कन्दके, यावत् अनन्ताः अगुरुकलघुकपर्यवाः, एवम्-लोके । भावतः खलु अलोके नैव सन्ति वर्णपर्यवाः यावत् नैव सन्ति अगुरुकलघुकपर्यवाः, एक अजीवद्रव्यदेशो यावत् अनन्तभागोनः ॥ मू० १॥
टीका-नवमोदेशकान्ते लोकान्ते सिद्धनिवासस्य उक्तत्वेन दशमे लोकस्वरूपमेव प्ररूपयितुमाह-'रायगिहे ' इत्यादि.' 'रायगिहे जाव एवं वयासी-' राजगृहे यावत् नगरे स्वामी समवसृतः धर्मोपदेशं श्रोतुं पर्पत् निर्गच्छति, धर्मोपदेश श्रुत्वा प्रतिगता पर्षत, ततो विनयेन प्राञ्जलिपुटो गौतमः पर्युपासीनः,
लोकवक्तव्यता'रापगिहे जाय एवं वयासी' इत्यादि। टीकार्थ- नौवें उद्देशक के अन्त में ऐसा कहा है कि सिद्ध लोक के अन्त में रहते है-अतः उस लोक के स्वरूप को बताने के लिये सूत्रकारने इस दशवे उद्देशक का कथन किया है-'रायगिहे जाव एवं वयासी' राजगृह नगर में महावीर स्वामी पधारे-धर्मोपदेश सुनने के लिये परिषद आई, वह धर्मोपदेश सुनकर अपने २ स्थान को चली गई. तब विनयावनत होकर गौतम ने दोनों हाथ जोड कर प्रभु की पर्येपासना
લેક વિષયક વક્તવ્યતા
"रायगिहे जाव एव वयासी" ટીકાર્ય–નવમાં ઉદ્દેશાને અન્ને એ ઉલ્લેખ થ છે કે સિદ્ધ ભગવન્તો લોકના અન્ત ભાગમાં રહે છે તે સંબંધને અનુલક્ષીને સૂત્રકારે અહી सोना २१३५तु नीय प्रभारी प्रतिपाइन यु छ-" रायगिहे जाव एवं वयासी" રાજગૃહ નગરમાં મહાવીર સ્વામી પધાર્યા ધર્મોપદેશ સાંભળવાને પરિષદ આવી, ૧ દણા નમસ્કાર કરીને તથા ધર્મોપદેશ સાંભળીને પરિષદ પાછી કરી ત્યાર બાદ વિનયપૂર્વક બે હાથ જોડીને, વદણા નમસ્કાર કરીને ગૌતમ સ્વામીએ