________________
३९२
भगवती उक्समिए, खइए य, तहा खओवसमिएय । परिणामसनिवाए य छविहो भावलोगोउ" ॥१॥ .. छाया-औदयिका, औपशमिकः, क्षयिकश्च, तथा क्षायोपशमिकञ्च, परिणामः सन्निपातच, पविधो भावलोकस्तु ।। इति, गौतमः पृच्छति 'अहोलोयखेत्तलोए णं भंते। कइविहे पण्णत्ते ? ' हे भदन्त । अधोलोकक्षेत्रलोकः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा ! सत्तविहे पन्नत्ते' हे गौतम ! अधोलोक क्षेत्रलोकः सप्तविधः प्रज्ञप्तः, 'तं जहा रयणप्पभापुढवि अहेलोयखेत्तलोए जाव अहे सत्तमापुढवि अहेलोयखेत्तलोए' तद्यथा-रत्नप्रभा पृथिव्यधोलोकक्षेत्रलोकः, यावत् शर्कराममापृथिव्यधोलोकक्षेत्रलोकः, वालुकाप्रभापृथिव्यधो. लोकक्षेत्रलोकः, पङ्कप्रभापृथिव्यधोलोकक्षेत्रलोका, धूमप्रभापृथिव्यधोलोकक्षेत्रलोकः, तमःप्रभापृथिव्यधोलोकक्षेत्रलोकः, अधःसप्तमीपृथिव्यधोलोकइत्यादि । औदयिक औपशमिक, क्षायिक, क्षायोपमिक, पारिणामिक, और सान्निपातिक इस प्रकार से भावलोक छह प्रकार का होता है।
अब गौतम प्रभु से ऐसा पूछते हैं-'अहोलोयखेतलोए णं भंते ! कइविहे पण्णत्ते' हे भदन्त ! अधोलोक रूप क्षेत्रलोक कितने प्रकारका कहा गया है? इसके उत्तर में प्रयु कहते हैं-'गोयमा!' हे गौतम ! अधोलोकरूप क्षेत्रलोक 'सत्तविहे पण्णत्ते सात प्रकार का कहा गया है। ' तंजहा' जो इस प्रकार से है-'रयणप्पभापुढवि अहे. लोयखेत्तलोए' जाव अहेसत्तमा पुढवि अहेलोपखेसलोए रत्नप्रभापृथिवीरूप अधोलोकक्षेत्रलोक यावत्-शर्करामभापृथिवीरूप अधोलोकक्षेत्रलोक, वालुकामभापृथिवीरूप अधोलोकक्षेत्रलोक पङ्कप्रभापृथिवीरूप अधोलोकक्षेत्रलोक, धूमप्रभाधिधीरूप अधोलोक क्षेत्रलोक
“ोदइए" त्या ॥ ४२ ॥ छ मौयि, भोपामिर, क्षायि४. क्षाये।પશમિક, પારિણામિક અને સાન્નિપાતિક, આ રીતે ભાવલોકના છ પ્રકાર કહ્યા છે.
गौतम स्वाभामा प्रश्न- “अहोलोय खेत्तलोए ण भते । कइविहे पण्णत्त?" હે ભગવન્! અલેક રૂપ ક્ષેત્રલેક કેટલા પ્રકારનો કહ્યો છે?
__ महावीर प्रभुना उत्त२- “गोयमा" गीतमा “ सत्तविहे पण्णत्ते-- तंजहा " मधे. ३५ क्षेत्रना नीय प्रमाणे सात २ Hai छ
" रयणप्पभा पुढवि अहेलोयखेत्तलोए, जाव अहे सत्तमापुढवि अहेलोय. खेत्तलोए" (1) २नमा पृथ्वी३५ मधासो क्षेत्र, (२) मा पृथ्वी३५ અધોલેક ક્ષેત્રલેક, (૩) વાલુકાપ્રભા પૃથ્વીરૂપ અધલોક ક્ષેત્રલેક, (૪) પંકપ્રભા 'पृथ्वी३५ मधील क्षत्र, (५) धूमप्रमा पृथ्वी३५ अधाना क्षेत्रा, (6) तम: