________________
-
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू० ३ शिवराजर्षिचरितनिरूपणम् ३७७ अपक्रम्य, सुबहु अनेकस्, लौडोलोइकटाई यावत् किढिनसांका चिकम् - एकान्ते एडयति - स्थापयति, 'एगंते एडेत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता, समणं भगवं महावीर एवं जहेव उसभदत्ते, तहेव पव्वइओ, तहेव इकारस अंगाई अहिज्जर, तहेव सव्वं जात्र यदुक्खप्पहीणे' एकान्ते तापसो चितोपकरणानि एडयित्वा संस्थाप्य स्वयमेव पञ्चमुष्टिकम् - पञ्चमुष्टिप्रमाणं, लोचं- केशलुश्चनं करोति, कृत्वा श्रमण भगवन्तं महावीरम् एवं यथैव ऋषभदत्तो नवमशतके त्रयस्त्रिंशत्तमोद्देशके मत्रजितः तथैव शिवो राजर्षिः प्रव्रजितः, एकादश अङ्गानि अधीते, तथैव सर्वं यावत् सिद्धः मुक्तः सर्वदुःखप्रहीणश्वापि संजातः ॥ सु० ३ ॥ सिद्धिगमनयोग्य संहननादिवक्तव्यता |
मूलम् - "भंते ति भगवं गोयमे समणं भगवं महावीरं बंदड़, नमसई, वंदिता, नमंसित्ता, एवं वयासी-जीवा णं भंते! सिज्झमाणा कयराम संघयणे सिज्झंति ? गोयमा ! वयरोसभणारायसंघयणे सिज्झति, एवं जहेव उववाइए, तहेव-संघयणं, संठाण, एडेत्ता सयमेव पंचमुट्ठियं लोयं करेइ' एकान्त में रखकर फिर उन्होंने अपने हाथ से अपने केशों का पंचमुष्टिप्रमाण लुञ्चन किया'करिता, समणं भगवं महावीरं एवं जहेव उस भदत्ते तहेव पञ्चइओ, तहेव इक्कारस. अंगाई अहिज्जह, तहेव सव्वं जाव सव्वदुक्खप्पहीणे' पंचमुष्टि प्रमाण केशलुञ्चन करके फिर वह श्रमण भगवान् महावीर के पास नौंवें शेतक के ३३ वे उद्देशक में प्रव्रजित रूप से प्रतिपादित हुए ऋषभदत्त के जैसे प्रव्रजित हो गया., ग्यारह अंगोंका उसने अध्ययन किया अन्त में वह सिद्ध, बुद्ध, मुक्त हुआ समस्त दुःखों से रहित हो गया || सू० ३ ||
● भूडी दीघां. "एगते एडेत्ता खयमेव पचमुट्ठिय लोयं करेइ " ત્યાર બાદ તેણે पोताना हाथथी ? पोताना पांच मुष्टिभाष देशीनु दुयन भ्यु'. " कस्तिा, समण' भगव' महावीर' एव जद्देव उसभदत्ते तदेव पव्वइओ, तहेव इकारस अंगाई अहिज्जइ, तहेव सव्व' जोव सव्वदुक्खप्पहीणे " त्यार माह तेथे ? प्रमल्या અગીકાર કરી તેનુ વર્ષોંન તથા તેના તપ, સયમ આદિનું વન નવમાં શતકના ૩૩ માં ઉદ્દેશામાં વર્ણિત ઋષભદેવ બ્રાહ્મણુના કથન અનુસાર સમજવું પ્રજ્ઞા લઈને તેણે અગિયાર અગાના અભ્યાસ કર્યાં અને અન્તે તે સિદ્ધ, બુદ્ધ, મુક્ત, શીતલીભૂત અને સમસ્ત દુખાથી રહિત થઈ ગયેા. ૫ સૂ૦ ૩ ll
भ० ४८