________________
प्रमेयचन्द्रिका टीका श० ११ १० ९ सू० ४ शिवराजर्षिचरितनिरूपणम् ३७५ यणे सिझंति ?' हे भदन्त ? जीवाः खलु सिध्यन्तः कतरस्मिन् संहनने सिध्यन्ति ? भगवानाह-'गोयमा! वयरोसभणारायसंघयणे सिझंति' हे गौतम ! जीवाः खल सिध्यन्तः वज्रऋषभनाराचसंहने सिध्यन्ति, ‘एवं जहेव उवचाइए तहेच संघयणं, संठाणं, उच्चत्तं, आउयं च परिवसणा', एवं रीत्या पूर्वोक्तप्रकारेण यथैव औपपातिके सिद्धान् अधिकृत्य संहननादिकं प्रतिपादितं तथैवात्रापि प्रतिपत्तव्यम् , तत्रच संहननादिद्वाराणं संग्रहाय गाथापूर्वार्द्धमाह-संहननम् , संस्थानम् , उच्चत्वम् , आयुष्यंच, परिवसना, तत्र संहननमुक्तम् , संस्थानादिकन्त्वेवं वोध्यम्, तत्र संस्थाने उन्हों ने उनसे ऐसा पूछा-'जीवाणं भंते ! सिज्झमाणा कयरंमि संघ. यणे सिझंति' हे भदन्त ! जीव जब सिद्ध होने लगते हैं-तब वे कौन से संहनन से सिद्ध होते हैं ? इसके उत्तर में प्रभु कहते हैं-' गोयमा' हे गौतम ! 'वयरोसभणारायसंघयणे सिझंति' जीव जघ सिद्ध होने लगते हैं-तब वे वज्रऋषभनाराचसंहनन से सिद्ध होते हैं ‘एवं जहेव उववाइए तहेव संघयणं, संठाणं, उच्चत्तं, आउयंच परिवसणा'जिस प्रकार औपपातिक सूत्र में सिद्धों को लेकर संहनन आदिका प्रतिपादन किया गया है उसी प्रकार पूर्वोक्त प्रकार से यहां पर भी इनका प्रतिपादन करना चाहिये ! संहनन आदि द्वारों के संग्रह के लिये यहां सूत्रकार ने यह गाथा का पूर्वार्धकहा है-"संहननम्, संस्थानम्, उच्चत्वम्, आयुष्यं च परिवसना" इन द्वारों में आये हुए संहनन के विषय में तो कहा भने ४ नमः४२ ४श२ मा प्रमाणे प्रश्न ५७।- “ जीवा गं भंते । सिझमाणा कयरंमि संघयणे सिमंति" मगन् ! सिद्ध गतिमा ताला કયા સંહનનમાંથી સિદ્ધ ગતિમાં જાય છે? એટલે કે જ્યારે જીવ સિદ્ધ ગતિમાં જાય છે ત્યારે કયા સંહનાથી યુક્ત હોય છે?
महावीर प्रभुना त२- वयरोसभणारायसंघयणे सिज्झति" गीतम! સિદ્ધ ગતિમાં જતા જી વજાત્રાષભનારાચ સંહનનથી યુક્ત હોય છે. આ પ્રકારના સંહનનવાળા જી જ સિદ્ધગતિમાં જઈ શકે છે.
“एवं जहेव उववाइए तहेव संघयण', संठाण उच्चत्तं, आउय च परिघसणा" २ प्रमाणे मी५पाति: सूत्रमा सिद्ध थना। वानी सहनन, આદિનું પ્રતિપાદન કરવામાં આવ્યું છે, એ જ પ્રમાણે અહીં પણ તેમનું પ્રતિપાદન થવું જોઇએસંહનન આદિ દ્વારના સંગ્રહ નિમિત્તે અહી સૂત્ર आरे थान मा पूर्वाध २॥छ-सहननम्, संस्थानम्, उच्चत्वम्, आयष्य' प परिवसना" म पांय द्वारामांया नन बानु म मा प्रमाणे