________________
प्रमेयचन्द्रिको टीका श० ११ उ० ९ सू० ४ शिवराजर्षिचरितनिरूपणम् ३८१ 'भाणियन्या, जाव अव्यावाहं सोक्खं अणुहवंति सासय सिद्धा,' एवं रीत्या पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण, सिद्धिगण्डिका-सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिः औपपातिके "कहि पडिहया सिद्धा" इत्यादि सप्तोत्तरशततमगाथात आरभ्य "निथिण्णसव्यदुक्खा' इति सप्ततिसमाधिकशततम १०७-१७० गाथापर्यन्तं प्रसिद्धाऽत्रपठितव्या। तदवधिमाह-यावत् निस्तीर्णसर्व दुःखा,-जातिजरामरणबन्धनवियुक्ता, अव्या सौख्यम् अनुभवन्ति शाश्वत सिद्धाः ॥१२७॥ इति । अन्ते गौतम आह-तदेवं भदन्त ! तदेव भदन्त ! इति ।।सू० ४॥ इति श्री विश्वविख्यात जगद्वल्लभादिपदभूषित बालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलालबतिविरचिता श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायो एकादशशतकस्य नवमोदेशकः समाप्तः ॥सू०११-९॥ : योजन में उपरितन गव्यूति के उपरितन छठे भाग में सिद्ध रहते हैं। 'एवं सिद्धगंडिया निरवसेखो भाणियव्वा-जाच अव्वावाहं सोक्खं अणुहति सालयं सिद्धा' इस प्रकार पूर्वोक्त संहननादि द्वार निरूपणक्रम से सिद्धिगंडिका-सिद्धि के स्वरूप को प्रतिपादन करने में तत्पर वाक्यपद्धति जो औषपातिक सूत्र कहि पडिहया सिद्धा' इत्यादि १०७ वीं गाथा से लेकर 'निधिणसव्वदुक्खा' इस १७० वीं गाथा तक मसिद्ध है वहां यह पढना चाहिये., उस अन्तिम १७० वी गाथाकी संस्कृत छाया इस प्रकार से है-"निस्तीर्णसर्वदुःखा, जातिजरामरणरन्धन वियुक्ता, अव्यायाधं सौख्यं अनुभवन्ति शाश्वतं सिद्धाः" अब अन्त में
परितन यूतिना (अशना) परितन ६ मामा (सद्धो २ छ. " एव' सिद्धिगडिया निरवसेसा भाणियव्वा जाव अव्वावाह सोक्ख अणुहवंति सासय' सिद्धा" मा शत पूरित उनना दास नि३५ मे २ सिद्धिमान
પપાતિક સૂત્રમાં નિરૂપણ કરવામાં આવ્યું છે, તેનું અહીં કથન થવું જોઈએ. સિદ્ધિના સ્વરૂપનું પ્રતિપાદન કરનાર વાકયપદ્ધતિને-વર્ણનને સિદ્ધિ ग४९ छे. “कहिं पडिहया सिद्धा" त्याहि १०७ गाथाथी asa " नित्थिण्णसव्वदुक्खा " 21 १७० भी गाथा पतनी था। मही કહેવી જોઈએ તે છેલી–૧૭૦ મી ગાથાની સંસ્કૃત છાયા નીચે પ્રમાણે છે “निस्तीर्ण सर्वदुःखा, जातिजरामरणबन्धनवियुक्ता, अव्याबाध सौख्य अन भवन्ति शाश्वत सिद्धाः." , सिद्धो सामने
त न, जति १२ भने મરણના અન્વનેથી મુક્ત થઈને શાશ્વત અને અવ્યાબાધ સુખને અનુભવ કરે છે,