________________
प्रमेयचन्द्रिका टोका श० ११ १०९ सू० २ शिवराजर्षिचरितनिरूपणम् ३४१ राजर्षिः द्वितीयपष्ठक्षपणं पष्ठभक्ततपः उपसम्पद्य-अङ्गीकृत्य खलु विहरतितिष्ठति, 'तएणं से सिवे रायस्सिी दोच्चे छटक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहइ' ततः खलु स शिवो राजर्षिः द्वितीये पष्ठक्षपणपारण के पप्ठतपः पारणसमये आतापनभूमितः प्रत्यवरोहति-अवतरति, 'पच्चोरहेत्ता, एवं जहा पढमपारणगं' आतापनभूमितः प्रत्यवरुह्य-अवतीय, एवं-पूर्वोक्तरीत्या यथाप्रथमपारणके प्रतिपादितं तथैव अत्रापि द्वितीयपारण के प्रतिपत्तव्यम् , किन्तु, 'नवर दाहिणगं दिसं पोक्खेइ, पोक्खेत्ता, दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं, सेसं तंचेव आहारमाहारेइ' नवरम् पूर्वदिशाप्रोक्षणापेक्षया विशेपस्तु दक्षिणां दिशं प्रोक्षपति-जलादिना सिञ्चति, मोक्ष्य जलादिना अभिषिच्य, दक्षिणस्याः दिशः यमो महाराजः प्रस्थाने प्रस्थितं शेषं तदेव-पूर्वदिशोक्तवदेव उवमंपज्जित्ता णं विहरइ' इस के बाद उस शिव राजऋषिने द्वितीय छठभक्त तप की आराधना की 'तएणं से सिवे रायरिसी दोच्चे छ?क्खमणपर णगंसि आयावणभूमिओ पच्चोरुहइ ' इसके अनन्तर जव उसने उस द्वितीय छट्ट तपस्या का पारणा किया तब वह इसके पहिले आतापनभूमि से उतरा और 'पच्चोरुहिता एवं जहा पढमपारणगं' उतर कर जिस प्रकार से उसने प्रथम पारणा के दिन काम किया उसी प्रकार से इस द्वितीय पारणा के दिन भी वही सब काम किया. परन्तु
इस पारणा में यही विशेषता रही कि इसमें इसने 'दाहिणगं दिसं .. पोक्खेइ० ' दक्षिणदिशा का जलादि से सिंचन किया और सिंचन करने के बाद उस दिशा के लोकपाल हे यम महाराज से ऐसी प्रार्थना की, इस दिशा के लोकपाल यम महाराज धर्मकार्य में प्रवृत्त हुए मुझ रायरिसी दोच्चे छटुक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहह" मा બીજા છઠના પારણાને દિવસે તે શિવરાજર્ષિ આતાપના ભૂમિ પરથી નીચે
तय. " पच्चोरुहित्ता एवं जहा पढमपारणगं" त्या२ मा प्रथम पाण्याने દિવસે જે જે વિધિ તેણે કરી હતી, તે તે વિધી તેણે બીજા પારણાને દિવસે પણ કરી પરન્તુ આ બીજા પારણાની વિધિમાં આટલી જ વિશેષતા હતી"धारिणगं दिसं पोक्खेइ० ईत्याहि" मा मते ते दक्षिा हिशन વડે સિંચીને તે દિશાના યમ મહારાજ નામના કપાલને એવી પ્રાર્થના કરી કે “ તમે ધર્મ સાધનમાં પ્રવૃત્ત થયેલા આ શિવરાજર્ષિની રક્ષા કરજો,* ત્યાર બાદ સમસ્ત કથન પ્રથમ પારણાના કથન અનુસાર સમજવું. અહીં પૂર્વ દિશાને બદલે દક્ષિણ દિશામાં જેટલાં કન્દ મૂળ, છાલ, પાન, ફૂલ, ફળ, ખી અને લીલી વનસ્પતિ મળે, તે ગ્રહણ કરવા માટે તેમણે યમલેકપાલની