________________
भगवती सूत्रे
३६०
एवं ? सत्यमेवैतत् किम् ? भगवानाह - 'गोयमाइ समणे भगवं महावीरे भगवं गोमं एवं वयासी - हे गौतम ! इति संबोध्य श्रमणो भगवान् महावीरो भगवन्तं गौतमम् एवं वक्ष्यमाणप्रकारेण अवादीत्- 'जं णं गोयमा ! से बहुजणे अन्नमन्नस्स एवमाइक्खर, तंचेत्र सव्वं भाणियव्वं जाव अंडनिक्खेवं करेड' हे गौतम! यद खल्लु स बहुजनः अन्येाऽन्यस्य एवम् उक्तप्रकारेण आख्याति, तदेव - पूर्वोक्तं सर्वमेव भणितव्यम् यावत्-स शिवो राजर्षिः पूर्वक्तिरीत्या भाण्ड निक्षेपं करोति, कृत्वा 'हत्थिणाउरे नयरे रिघाडगतिग तंचैव जाव वोच्छिन्ना दीवा य समुदाय' हस्तिनापुरे नगरे शृङ्गाटकत्रिक तदेव यावत् चतुष्कचत्वरमहापथपथेषु शिवो राजर्षिः बहुजनस्य एवमाख्याति, यत्-मम अतिशयं ज्ञानदर्शनं समुत्पन्नम् - ऐसा कहना क्या सत्य है तब भगवान् ने उनसे 'गोमा समणे भगवं महावीरे भगवं गोयमं एवं व्यासी' हे गौतम! ऐसा सम्बोधित करते हुए कहा- 'जंणं गोयमा । से बहुजणे अन्नमन्नस्ल एचमाइकबड तंचेव सव्वं भाणियव्वं जाव भंडनिक्खेवं करेड़ ' हे गौतम! जो वे मनुष्य परस्पर में एक दूसरे से पूर्वोक्तरूप में कहते हैं वह पूर्वोक्त सर्व कथन वहां पर कर लेना चाहिये - यावत् वे शिवराजऋपि पूर्वोक्तिरीति से आकर के अपने भाण्डों को रख देते हैं और रखकर 'रुत्थिणाउरे नयरें सिंघाडगतिग तंचेव जाव वोच्छिन्ना दीवा य समुदाय, वे हस्तिनापुर नगर में शृङ्गाटक, त्रिक, चतुष्क, चर, सहाथ एवं पथ ऊपर ऐसा अनेक जनों से कहते हैं कि मुझे अतिशय ज्ञान, दर्शन उत्पन्न हुआ है - सो मैं ऐसा जानता देखता हूं कि इस लोक में सात
सत्य छे ? " गोयमाइ समणे भगव महावीरे भगव' गोयम एवं वयासी " त्यारे “ હું ગોતમ ! એવુ સમેધન કરીને મહાવીર પ્રભુએ તેમને આ પ્રમાણે श्वास साध्यो “ जं णं गोयमा ! से बहुजणे अन्नमन्नरस एव माइक्खइ. तंचेव सव्वं भाणियव्वं जाव भंडनिक्खे करेइ " हे गौतम! ते बोझ अन्योन्यने આ પ્રમાણે જે કહે છે. અહીં “ શિવરાજઋષિએ તાપસાશ્રમમાં આવીને પેાતાનાં પાત્રા અને ઉપકરણે મૂકી દીધાં ” આ સૂત્રપાઠ પર્યન્તનુ પૂર્વોક્ત अथन अणु ४२ ले . त्यार माह ते " इत्थिणाउरे नयरे सिंघाडगतिग तंचेव जाय वोच्छिन्ना दीवा य समुद्दा य" हस्तिनापुर नगरना श्रृंगार, त्रिभु, ચતુષ્ક, ચવર, મહાપંથ અને રાજમાર્ગ ઉપર અનેક લેાકેાને એવુ' કહેવા લાગ્યા કે “ મને અતિશય જ્ઞાન અને દર્શન ઉત્પન્ન થયુ' છે, તેના પ્રભાવથી હુ જાણી–દેખી શકું છું કે આ લેકમાં સાત જ દ્વીપે। અને સાત જ