________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ १०३ शिवराजर्षिचरितनिरूपणम् ३६१ अस्मिन् लोके सप्तैव द्वीपाः सप्तैव समुद्राश्च सन्ति, तेन पर व्युच्छिन्ना द्वीपाश्च समुद्राश्चेति । 'तएणं तस्स सिवस्स रायरिसिस्स अंतिए, एयम सोच्चा निसम्म तंचेव सव्वं भाणियन्त्र जाव तेण पर वोच्छिन्ना दीवा य, समुदाय तं णं मिच्छा' ततः खलु तस्य शिवस्य राजर्षे अन्तिके-समीपे एतमर्थ-पूर्वोक्ताथै श्रुत्वा, निशम्य -हृदिअवधार्य तदेव-पूर्वोक्तरीत्या सर्व भणितव्यम्, यावत्-अस्मिन् लोके सप्तव द्वीपाः, सप्तव समुद्राः सन्ति, तेन पर व्युच्छिन्ना द्वीपाश्च, समुद्राश्चेति, तत् खलु सर्व मिथ्या असत्यमेच, तथा च शिवराजर्षिणा यत् प्रतिपादितं-सप्तव द्वीपाः सप्तय समुद्रा इति, तन्मिथ्यैव तदन्येषामपि द्वीपसमुद्राणां सद्भावादितिभावः तदेव विशदयन्नाइ-'अहं पुण गोयमा! एमाइक्खामि, जाव परूवेमि'द्वीप हैं और सात ही समुद्र हैं- इनके आगे ओर द्वीप समुद्र नहीं हैं-'तएणं तस्स सिवस्स रापरिसिस्स लिए एयमढे सोच्चा, निसम्म तचेव सव्वं भाणियव्वं, जीव तेण परं वोच्छिन्ना, दीवा य समुदा य, तं गं मिच्छा' सो इस शिवराजऋषि के पास इस प्रकार की बात को सुनकर जो वे लोग ऐसा कहते हैं-यहां पर पूर्वोक्त सब कथन कहना चाहिये यावत् इनके द्वीप समुद्र नहीं हैं-सो उनका ऐसा कथन सय मिथ्या है। शिवराजऋषि का ऐसा कथन मिथ्या इसलिये है कि इनके आगे भी अन्य द्वीप और समुद्रों का सद्भाव है। इसी बात को सूत्रकार विशदरूप से प्रकट करने के लिये कहते हैं-'अहंपुण गोयमा! एकमाइक्वामि, जाच परवेमि' हे गौतम ! मैं तो ऐसा कहता है यावत्-ऐसा भाषण करता हूं ऐसा प्रज्ञापित करता हूं, एवं ऐसा प्ररूपित करता हूँ कि ' एवं खलु जंबुद्दीवादिया दीवा, लवणा दिया समुद्दा, સમદ્રો છે. ત્યાર બાદ બીજો એકે દ્વીપ પણ નથી અને સમુદ્ર પણ નથી. " तरण तस्स सिवस्स रायरिसिरस अतिए एयम8 सोच्चा, निसम्म तचेव जाव सव्व भाणियव्वं, जाव तेण पर वोच्छिन्ना, दीवा य स मुद्दा य, ते ण मिच्छा" શિવરાજ ઋષિની પાસે આ પ્રકારની વાત સાંભળીને અને હૃદયમાં ધારણ કરીને તે લેકે “ત્યાર બાદ દ્વીપ પણ નથી અને સમુદ્ર પણ નથી” આ સૂત્રપાઠ પર્યતનું જે કથન કરે છે, તે તેમનું કથન સત્ય નથી પણ મિથ્યા કથન જ છે. શિવરાજર્ષિનું આ કથન મિથ્યા હોવાનું કારણ એ છે કે આ સાત દ્વિીપ અને સાત સમુદ્રો ઉપરાંત બીજા પણ અસંખ્યાત દ્વીપ અને સમૃદ્ધો આ લેકમાં અસ્તિત્વ ધરાવે છે. એજ વિષયનું સૂત્રકાર હવે વિસ્તારપૂર્વક પ્રતિપાદન કરે છે
" अहं पुण गोयमा ! एवमाइक्वामि, जाव परुवेमि" गीतम! ई. તે એવું કહું છું, એવું પ્રતિપાદન કરું છું, એવું પ્રજ્ઞાપિત કરું છું અને भ०४६