________________
३५२
भगवती सूत्रे
आतपतः आतापनां कुर्वतः प्रकृतिभद्रतया स्वभावसरलतया यावत् विनीततया - विनम्रता 'अन्नया कयाई तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोह - मग्गणगवेसणं करेमाणस्स विभंगे नामं अन्नाणे समुप्पने' अन्यदा कदाचित् तदावरणीयानां कर्मणा क्षयोपशमेन ईहापोहमार्गणगवेषणं कुर्वतः विभङ्गो नाम अज्ञानं समुत्पन्नम्, 'से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासह-अस्सिलोए सत्तदीवे, सत्तसमुद्दे, तेणपरं न जाणइ, न पास' स खलु शिवो राजर्पिः तेन विभङ्ग ज्ञानेन समुत्पन्नेन पश्यति - अवलोकयति-यत्-अस्मिन् लोके सप्तद्वीपान् सप्त एव समुद्रांश्च पश्यति, तेन परं तदरितं द्वीपसमुद्रादिकं न जानाति, न पश्यति, 'तए णं तस्स सिक्स रायरिसिस्स अयमेयाख्वे अज्झत्थिए नाव समुप्पज्जित्था ' ततः खलु तस्य शिवस्य राजर्षेः अयमेतद्रूप आध्यात्मिकः आत्मगतः यावत् चिन्तितः, कया इं' किसी एक समय ' तयावरणिज्जाणं कम्माण'' तदावरणीय कर्मों के क्षयोपशम के अनुसार 'ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नामं अन्नाणे समुप्पन्ने' ईहा, अपोह, मार्गण और गवेषण करते समय विभंग नाम का अज्ञान उत्पन्न हो गया सेणं तेणं विभंनाणेण समुपने पासइ ' उसने उस उत्पन्न हुए विभंग ज्ञान से ऐसा देखा कि ' अस्सिलोए सप्त दीवे; सप्तसमुद्दे, तेण परं न जाण, न पासइ ' इसलोक में सात द्वीप हैं और सात समुद्र हैं, इनके सिवाय द्वीप समुद्रादि को न उसने जाना और न देखा 'तएणं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्ज्ञथिए जाव समुप्पज्जित्था ' सो इस कारण उस शिवराजऋषि को ऐसा यह आध्यात्मिक-आत्मगत यावत् चिन्तित, कल्पित, प्रार्थित, मनोगत संकल्प उत्पन्न हुआ कि આદિ શુભેાથી તેમને વિભ’ગ નામનું જ્ઞાન ઉત્પન્ન થઇ ગયુ. એજ વાત સૂત્રકારે નીચેના સૂત્રપાઠ દ્વારા વ્યક્ત કરી છે–
(6 अन्नया कयाइ " अर्ध मे समये " तयावरणिज्जाणं कम्माणं " तेने આવરણુ કરનારા કર્મોના ( અવધિજ્ઞાનાવરણીય કર્માંના ) જવાથી (< ईहापोह मग्गणगवेसणं करेमाणस्स विभंगे नाम' તેને ઈહા, અપેાહ, માગણુ અને ગવેણુ કરતાં કરતાં अज्ञान उत्पन्न थर्ध गयु " से णं तेणं विभंगनाणेण तेथे ते उत्पन्न थयेसा विभंग ज्ञानना प्रभावथी लेयु सप्तदीवे, सत्त समुद्दे, तेण पर न जाणइ, न पोइ " मा सोभां सात द्वीपो છે અને સાત સમુદ્રો છે, તે સિવાયના અન્ય દ્વીપોને અને સમુદ્રને તે જાણીहेभी राज्यो नहीं. “ तरणं तस्स सिवस्स रायरिसिप्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था " ते आरये ते शिव राजर्षिने मेवा आध्यात्मिङ (आत्मगतं),
ક્ષચેાપશમ થઇ अन्नाणे समुपपन्ने” વિભંગ નામનું समुप्पन्नेणं पासइ " " अस्सिं लोए "