________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सु०३ शिवराजर्षिचरितनिरूपणम् ३५३ कल्पितः, प्रार्थितः, मनोगतः संकल्पः समुदपद्यत-समुत्पन्न –'अत्थिण ममं अइ सेसे नाणदसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्तदीवा, सत्तसमुद्दा, तेण परं वोच्छिन्ना दीवाय, समुदाय, एवं संपेहेइ' अस्ति-सम्भवति खलु मम अतिशयं ज्ञानदर्शनं समुत्पन्नम् ,-यत् एवं खलु निश्चयेन अरिमन् लोके सप्तैव द्वीपाः सप्तैत्र समुद्राश्च सन्ति, तेनपर--तदरिक्ता व्युच्छिन्नाः-अस्तित्वशून्याः न विद्यमाना, द्वीपाश्च, समुद्राश्च इत्येवं संप्रेक्षते-विचारयति, 'एवं संपेहेत्ता आयावणभूमीओ पच्चोरुहइ, पच्चोरुहेत्ता वागलचस्थनियत्थे, जेणेव सए उडए, तेणेव उवागच्छ।' एवं संप्रेक्ष्य-पूर्वोक्तरीत्या विचार्य आतापनभूमितः प्रत्यवशेहति-प्रत्यक्तरति, आताएनभूमितः प्रत्यररुह्य-प्रत्यवतीर्य दलकलवस्त्रनिवारितः परिहितवल्क लवतः सन यत्रैव स्वको-निजः उटन.-पर्णकुटी आसीत् , तत्रैवोपागच्छति, 'उवागन्छित्ता सुबहुं लोहीलोहकडाहकडुन्छुयं जाव भंडग मिढिणसंकाइयं च गेण्डइ' उपागत्य 'अस्थि ण सम अहले से नाणदसणे समुप्पन्ने, एवं खलु अरिस लोए सत्तदीवा सत्तसमुदा तेण पर वोच्छिन्ना दीवाय सदा य एवं लपेहेह' मुझे अतिशय ज्ञान और दर्शन उत्पन्न हुआ है, इससे मुझे ऐसा विचार आता है कि इसलोक में सात ही बीप और सातही समुद्र हैं। इनसे अधिक न छीप है और न समुद्र है। 'एवं संपेहेत्ता आयाधणभलिओ पच्चोरुहह' ऐसा विचार कर के वह उसी समय आतापनभूमि से नीचे उतर आया और 'पच्चोसहिता वागलपत्थनियत्थे, जेणेव सए उडए तेणेव उपागच्छ।' उतर कर उसने त्वचा-वृक्ष की छाल के वनों को पहिरा, और फिर जहां अपनी झोपड़ी थी-वहां वह आ गया 'उवाच्छित्ता लुपहुं लोहीलोहकडाहक डुच्छुयं जाव भंडगं किठिण. यिन्तित, अपित, आथित म भनागत स ४८५ उत्पन्न थयो “अस्थिण ममं अइसेसे नाणदसणे समुप्पन्ने, एवं खलु अस्सिं लोए सत्तधीवा सत्त समुहा, तेण पर वोच्छिन्ना दीवा य समुहा य एवं सपेहेइ" भने गतिशय ज्ञान भने દર્શન ઉદ્ભવ્યું છે તેથી હું જોઈ શકું છું કે આ લેકમાં સાત જ શ્રી અને સાત જ સમુદ્રો છે. તેનાથી અધિક દ્વીપ પણ નથી અને સમુદ્રો ५ नथी. “ एवं संपेहेत्ता " प्रमाणे विया२ अरीने “ ओयावणभूमीओ पञ्चोरहइ " ते मातापना भूमि ५२थी नीय माव्य.. " पच्चोरुहिता वागलवत्थनियत्थे, जेणेव सए उडए तेणेव उवागच्छइ " नीय उतरीन तो १६५ ( नानी છાલનાં વસ્ત્રો) પહેર્યા અને જ્યાં પિતાની પડી હતી ત્યાં તે આવ્યો. " उवागच्छित्ता सुबहु लोही लोहकडाकडुच्छुयं जाव भंडग किढिणसंकाइयं भ० ४५