________________
રૂાર
भगवती
बोध्यम्, तथा शिव राजर्षिम् अभिरक्षतु प्रस्थाने प्रस्थितं धर्मसाधने मवृत्तं शिवं राजर्षिम् अभिरक्ष्य, यानिच तत्र दक्षिणस्यां दिशि कन्दानि च, मूलानि च, त्वचाश्र, पत्राणि च पुष्पाणि च फलानि च, वीजानि च, हरितानि च वर्त्तन्ते तानि अनुजानातु - ग्रहीतुम् अनुज्ञां ददातु इति कृत्वा दक्षिणां दिशं प्रसरति, प्रसृत्य यानि च तत्र कन्दादीनि हरितान्तानि सन्ति तानि गृह्णाति, गृहीत्वा तैः किटिनसांकायिकं वंशमयपात्रविशेषं भरति इत्यादिकं सर्वं पूर्वदिशावद् अवसेयम्, अन्ते च आहारमाहरति, 'तणं से सिवरायरिसी तच्चं छट्ठक्खमणं उवसंपज्जिताणं विर' ततः खलु स शिवराजर्पिः तृतीयं पष्ठक्षपणं- पृष्ठभक्ततपः उपसंपध-स्त्रीकृत्य विहरति - तिष्ठति, 'तपणं से सिवे रायरिसी सेसं तं चैत्र, नवरं पच्चत्थि - मार दिस/ए वरुणे महाराया पत्थाणे पत्थियं सेसं तं चेत्र जावं आहारमाहारेइ' शिवराजऋषि की रक्षा करें इत्यादि सब कथन आगे का जैसा प्रथम पारणा के दिन में कहा गया वैसा यहां समझना चाहिये। यहां पूर्वदिशा के स्थान में दक्षिण दिशा को उच्चारण करके उसने ऐसा कहादक्षिणदिशा में जितने भी कन्द, मूल, त्वचा, पत्र, पुष्प, फल, बीज और हरित वनस्पति हैं- उन्हें लेने के लिये उस दिशा के लोकपाल हे यम महाराज मुझे आज्ञा दे । इस प्रकार कह कर वह दक्षिण दिशाकी ओर चला, वहां जाकर उसने वहाँ के कन्दादि हरितान्त पदार्थों को लिया, लेकर उसने उन्हे वंशमयपात्र विशेष में रखा, इत्यादि सब पूर्वदिशा के जैसा यहां कहना चाहिये । अन्त में उसने आहार किया
एणं से सिवे राघरिसी तच्चं छट्ठक्खमणं उवसंपज्जित्ता णं विहरह ' इसके बाद उस शिव राजऋषिने तृतीय षष्ठभक्त की आराधना की ' तरणं से सिवे रोयरिसी सेसं तंचेव, नवरं पच्चत्थिमाए दिलाए वरुणे महाराया पत्थाणे पत्थियं सेसं तंचेव जाव आहारमाहारेइ ' इसके આજ્ઞા માગી ત્યાર બાદ દક્ષિણ દિશામાં પ્રયાણ કરીને તેણે કન્દાદિ પદાર્થો લઈને તે વાસિનિત પાત્રમાં મૂકયા, ઇત્યાદિ સમસ્ત પૂર્વોક્ત કથન અહીં ગ્રહણ કરવું જોઈએ. “ અન્તે તેણે પોતે ભાજન કર્યું, સમસ્ત પૂર્વોક્ત કથન અહી' ગ્રહણ કરવું જોઈએ. "तएण ते सिवे रायरिसी तच्च छट्ठक्खमण उवसंपज्जित्ताण विहरइ " त्यार ખદ તે શિવ રાજર્ષિ એ ત્રીજા ટ્યુની (ષષ્ઠભક્તની બે દિવસના ઉપવાસની) आराधना श३, मेरी. "तरण' से सिवे रायरिसी सेस तंचेव, नवरं पच्चस्थिमाए दिसाए वरुणमहारायो पत्थाणे पत्थिय सेसं तंचेव जाव अहारमाहारेंइ " श्रील
આ કન
ન્તનુ
-
""