________________
प्रमेयचन्द्रिका टीका श०११ उ० १ ० १ उत्पले जीवोत्पातनिरूपणम्
૨૪૨
"
अवन्ता, अगंधा, अरसा अफासा पण्णत्ता १४-१५' ते पुनः उत्पलजीवाः आत्मना - स्त्ररूपेण अवर्णाः- वर्णरहिताः भवन्ति तेषामत्वात् एवम् अगन्धाः गन्धवर्जिता, अरसा:-रसरहिताः, अस्पर्शाः - स्पर्शरहिताच प्रज्ञप्ताः इति चतुदशं पश्वदर्शच वर्णादिद्वारम् १४-१५ ।
अथ षोडशमुच्छ्वासनिःश्वासद्वारमाश्रित्य गौतमः पृच्छति' तेणं भंते! जीवा कि उस्सामा, निम्मामा, तो उस्सासनिस्यासा ?' हे भदन्त । ते खलु उत्पलस्था जीवा' किए उच्छ्वासाः - उच्छ्वासवन्तः श्वासग्राहकाः भवन्ति ? किंवा निःश्वासाःनिःश्वासयन्तः श्वासमोचका भवन्ति ? किंवा नो उच्छ्वास - निःश्वासाः - उच्छ्वासनिःश्वास रहिता वा सवन्ति ? भगवानाह - ' गोयमा ! उस्मापा २, निस्सासएवा २, नोउनिसासएवा २' हे गौतम! उत्पलस्य एकपत्रतायां जीवम्य
गंध हैं. कर्कश, मृडु, गुरु, लघु, शीत, उष्ण, स्निग्ध और ख्क्ष ये आठ स्पर्श हैं। ते पुणा अवन्ना, अगंचा अरसा, अफाल पण्णत्ता' परन्तु वे उत्पल जीव अपने मूलरूप से वर्णरहित, गंधरहित, रसरहित और स्पर्शरहित होते हैं। क्योंकि जीव अमूर्त कहा गया है । १४-१५
अव गौतम सोलहवें उच्चाद्वारको आश्रित करके प्रभु से ऐसा पूछते हैं- ' तेणं भंते । जीवा किं उस्साला, निस्सासा नो उल्लासनिस्साला' हे भदन्त ! वे उत्पलस्थ जीव क्या उच्चासवाले श्वास ग्रहण करने वाले और निश्वासवाले श्वाम छोड़नेवाले होते हैं? या उच्छ्वास निःश्वास वाले नहीं होते हैं क्या ? इसके उत्तर में प्रभु कहते हैं'गोया | उरुसासर वा १, निस्सासए वा २, नो उस्सास निस्सासएवार, हे गौतम! उत्पलकी एक पत्रावस्था में जीवके एक होने से यह उत्पलस्थ देश, भृडु, गुरु रघु शीत, उप्णु, स्निग्ध भने ३क्ष से पुण अप्पणा पण्णत्ता" પરન્તુ તે ઉત્પન્નસ્ય જીવા પેાતાના મૂળ રૂપની અપેક્ષાએ તે વરદ્ધિત, ગધરહિત, રસરહિત અને સ્પશ રહિત હેય છે, કારણ કે જીવને અમૃત કહ્યો છે ૧૪-૧પાા
66
अवन्ना, अगधा, अरसा अफासा
સેાળમાં ઉચ્છ્વાદ્ન નિ:શ્વાસદ્વારની પ્રરૂપણા——ગૌતમ સ્વામીના પ્રશ્ન " तेण भते ! जीवाम्मासा, निस्सासा, ना उस्तासनिस्सासा ?” हे लजवन् ! તે ઉપસ્થ જીવે શુ' ઉચ્છવાસવાળા (શ્વાસ ગ્રહણ કરનાર) અને નિશ્વાસવાળા (શ્વાસ છેડનારા) હેાય છે ? કે ઉચ્છ્વશ્ર્વાસનિશ્ચમ વિનાના હાય છે? महावीर अलुनोत्तर- " गोयमा । हे गौतम । उखाएवा १, निरसाखदा २ ना उत्सासनिस्सासए वा ३ ઉત્પલ જ્યારે એક પત્રાવસ્થા
८८
"
५० ३२
-