________________
२७४
भगवती सूत्रे
अन्तर्मुहूर्ते, उत्कृष्टेन पूर्वकोटिपृथकत्वानि इयन्तं कालं सेवेत, इयन्तं कालं गतिमागतिं कुर्यात् । इत्यष्टाविंशं संवेधद्वारम् |२८|
अथैकोनत्रिंशम् आहारकद्वारमाश्रित्य गौतमः पृच्छति - ' तेणं भंते! जीवा किमाहारमाहारेंति' हे भदन्त ! ते खलु उत्पलजीवाः किमाहारम् आहरन्ति ? भगवानाह - 'गोयमा ! दव्वओ अनंतपएसियाई दव्बाई, एवं जहा आहारुदेसए Treaser याणं आहारो तहेव जात्र सव्वष्पणयाए आहारमाहारेंति' हे गौतम ! द्रव्यतः द्रव्यापेक्षया अनन्तप्रदेशिकानि द्रव्याणि, एवं यथा आहारोदेशके प्रज्ञापनाया विंशतितमे पदे आहारः प्रज्ञप्तस्तथैव यावत् सर्वात्मना सर्वप्रदेशेन आहारउत्कृष्ट से पूर्वकोटिपृथक्त्वरूप कालका सेवन करता है ऐसा जानना चाहिये | इतने कालतक वह गमनागमन करता है। इस प्रकार से यह २८ व संवेधद्वार है ।
अब गौतम २९ वे आहारद्वार को आश्रित करके प्रभु से ऐसा पूछते हैं- 'तेणं भंते ! जीवा किमाहारमाहारेति' हे भदन्त ! वे उत्पलस्थजीव किसका आहार लेते हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! दव्वओ अणतपएसियाइ दव्वाई, एवं जहा आहारुद्देसए वणस्स काहाणं आहारो तहेव जाव सव्वष्पणयाए आहारमाहारेंति' हे गौतम ! वे उत्पलस्थजीव द्रव्य की अपेक्षा से तो अनन्त प्रदेशोंवाले द्रव्योंका आहार करते हैं इस प्रकार से जैसा प्रज्ञापना के आहारक उद्देशक में जो कि उसका वीसवां पद है, कहा है वैसा ही यहां સેવન કરે છે, તથા કાળની અપેક્ષાએ તે ઓછામાં ઓછા છે અન્તમુહૂત કાળનું અને વધારેમાં વધારે પૂર્વકાટ પૃથવરૂપ (એથી લઇને નવ પૂર્વ કાટ) કાળનુ સેવત કરે છે. આટલા કાળ પર્યંન્ત તે ગમનાગમન કરતા રહે છે. આ પ્રકારનું આ ૨૮ સુ सवेधद्वार " छे. ॥ २८ ॥
८८
२८ भां आडा२४द्वारनी अश्या - गौतम स्वाभीने प्रश्न - " तेण भंते ! जीवा किमाहारमाहारेति ? " हे भगवन् ! ते उत्पक्षस्थ लव यां કન્યાના આહાર લે છે?
महावीर अलुना उत्तर- " गोयमा ! दव्वभ अणतपएसियाई' दव्बाई, एवं जहा आहारुद्देसए वणरसइकाइयाण' आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेति " हे गौतम! ते उत्यसस्थ व द्रव्यनी अपेक्षाये तो અન‘તપ્રદેશેાવાળાં દ્રબ્યાના આહાર કરે છે. આ પ્રમાણે પ્રજ્ઞાપના સૂત્રના ૨૦ માં પદ્મમાં-માહારક ઉદ્દેશામાં વનસ્પતિકાયિકાના આહાર વિષયક જેવું