________________
भगवतीसूत्रे समाणे अयमेयारूवं अभिग्गहं अभिगिण्डइ'-प्रवनितोऽपि च र लु सन इममेवद्रूपम् अभिग्रहम् अभिगृह्णाति-कप्पइ मे जावज्जीशए छटुं तचेव जाब अभिग्गह अभिगिण्डित्ता पमं छठ्ठकस्त्रमणं उचसंपज्जित्ताणं विहरइ' कल्पने-युज्यते, मम यावज्जीव-जीवनपर्यन्त पष्ठषष्ठेन तदेव-पूर्वोत्तरीत्यैव यावत् अनिक्षिप्तेन दिशाचकवालेन तपार्मणा उर्ववाहू प्रगृह्य प्रगृत्य यावद् वितुमित्यादिरीत्या अभिव्रहम् अभिगृह्णाति, अभिगृह्य प्रथमं षष्ठ भत्ततपाउपसंपध स्वीकृत्य विहरति-तिष्ठति । 'तए णं से सिवे रायरिसी पहमस्खमण पारणगलि आया पणभूमी भो पचोरुहइ, पचोरुहिता वागलपत्थनियन्थे जेणेव सए उडए तेणेव उवागन्छ।' ततः खलु स शिवो राजर्षिः प्रथमषष्टक्षपणपारणे आतापनभूमितः प्रत्यवरोहति, अवतरति, प्रत्यवरुह्य-अवतीर्य, वल्कलवस्त्र नियतितः वल्कलनिर्मितं वस्त्रं निवसितं परिहितं येन स वाल्कलवस्त्रनिवलितः, यव रवकः उटना-पर्णकुटी होकर दिशाप्रोक्षक तापसरूप ले दीक्षा धारण की 'पन्चा वियणं समाणे अयसेधारूवं अशिगह अभिगिण्याइ'दीक्षा धारण करते ही उसने एला अभिग्रह ले लियो कि अब मुझे कप्पाने जावजीवाए छतं चेव जाव अभियह अभिगिण्ह' जन्मपर्यन्त छह छह तपस्या करना ही योग्य है । अल. उसने उस तपस्या को करना प्रारंभ कर दिया इस प्रथन छह की तपस्या में जैसा कि पहिले कहा गया है उसने दिशा चहावाल तपः कर्म क्रिया-दोनों हाथ ऊपर किये 'तएणं से सिवे रायरिसी पढम छट्टरखमणपारणगंसि आयाबानूनीओ पच्चोरुहइ' इसके बाद जब उस शिवराजऋषि की प्रथम छ? तपस्या की पारणा करने का दिन आपा. तब वह आतापन भूमि से नीचे उतर कर अपनी जहां झोपडी थी वहां आया-झोपडी में आने के पहिले उसने य ण समाणे अयमेयारून अभिग्गह' अभिगिण्हइ " दीक्षा ५०४२ रीने तो सेवा लिन धारए ये है "कप्पइ जावज्जीवाए छटुं तचेव जाव अभिग्गह' अभिगिण्हइ” पनपर्यन्त ४ ४२११ ७१नी तपस्या ६२भियान હું અને હાથ ઊંચા કરીને આતાપના લઈશ અને પારણાને દિવસે અમુક દિશામાંથી જ ફળાદિ લાવીને પાર કરીશ.” આ પ્રકારનું દિશાચકવાલ नामनु त५ ते मारावा भांडयु'. " तएण' से सिवे रायरिसी पढमछ?क्खमणारणगसि आयावणभूमीओ पच्चारहइ" मारीत २१२।४बिना पडे છઠના પારણાને દિવસ આવી પહોંચ્યા. ત્યારે તે આતાપના ભૂમિ પરથી નીચે ઉતર્યો તેણે વલડલ (ઝાડની છાલના વસ્ત્રો ધારણ કર્યા અને તે પોતાની ઝૂંપડીમાં