________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू०२ शिवराजर्षिचरितनिरूपणम् ३३५ आसीत् तत्रैव उपागच्छति, 'उवागच्छित्ता किढिणसंकाइयगं गिण्डइ, गिण्डित्ता पुरस्थिमं दिलं पोरखेइ' उवागत्य किढिनसांकायिकं-किढिनयोः वंशमयतापसभाजनविशेषयोः सांकायिक-सारोद्वहनयन्त्रम् . 'कावड' इति भाषाप्रसिद्धम् वंशनिर्मितपात्रविशेपम् गृह्णाति, गृहीत्वा पौरस्त्यां-पूर्वी दिशं मोक्षति-जलादिना सिञ्चति, 'पुरस्थिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सिब रायरिसिं' पौरस्त्यायाः पूर्वस्याः दिशः सोमो सहाराजः मस्थाने प्रस्थित धर्मसाधने प्रवृत्तस् अभिरक्षतु शिवं राजर्षिम् , 'अभिरक्खित्ता, जाणिय तत्थ कंदाणिय, मूलाणि य, तयाणि य, पत्ताणि य, पुप्फाणि य, फलाणि य, बीयाणि य, हरियाणि य, ताणि जाणउ तिकडे पुरस्थिमं दिसं पसरइ' अभिरक्ष्य यानिच तत्र कन्दानि च, छालरूप बत्रों को पहिर लिया थो ‘उवागच्छिता किढिणसंकाहयग गिण्हह' यहां आते ही उसने वांसो की पंचों ने घने हुए पात्र विशेष को अपने हाथ में उठाया-उठाकर फिर वह पूर्वदिशाकी ओर चलने को तैयार हुआ. इसके पहिले उसने उस दिशा की ओर जल डालकर उसका प्रोम्छम किया प्रोञ्छन करके फिर उसने ऐसा कहा कि 'पुरस्थिमाए दिसाए लोले महाराया पत्थाणे पत्थियं अभिरक्खउ लिवे रारिसिं' पूर्वदिशा के लोकपोल सोम महाराज धर्मसाधन में प्रवृत हुए मुझ शिवराजऋषि की रक्षा करें । 'अभिरविलत्ता जाणिय तत्थ कंदाणि य, मूलाणि य, नयाणि य, पत्ताणि य, पुप्फाणि य, फलाणि य, बीयाणि च, हरियाणि य, ताणि अणुजाणउत्ति कटु पुरथिनं दिन पसरह' रक्षा कर के फिर वे मुझे आज्ञा देखें कि उस दिशा में जितने भी
मान्यो. "आगच्छित्ता किढिणसंकाइयग गिण्हइ" त्या भावाने तो पांसनी સળીઓમાંથી બનાવેલું એક કિઠિન નામનુ પાત્રવિશેષ પિતાના હાથમાં લીધું અને તે પૂર્વ દિશા તરફ ફલાદિની શોધમાં જવાને નીકળી પડયો. તે દિશામા આગળ વધતા પહેલાં તેણે તે દિશા તરફ જલનુ સિંચન કરીને પૂર્વ દિશાના खोपास सोम महान मा प्रमाणे प्रार्थना 3री- “पुरस्थिमाए दिसाए से।मे महाराया पत्थाणे पत्थियं अभिरक्खउ सिव रायरिसि " " 4' हशाना અધિપતિ એવા હે સોમ મહારાજ ! ધર્મસાધનમાં પ્રવૃત્ત થયેલા એવા આ शिवरानि सरक्षा ४२ले “ अभिरक्खित्ता जाणिय तत्थ कंदाणि य, मूलाणि य, तयाणि य, पत्ताणि य, पुप्फाणि य, फलाणि य, वीयाणि य, हरियाणि य, ताणि जाणउत्ति क पुरस्थिम दिस पसरइ " " 3 सेमि पार ! પૂર્વ દિશામાંથી જે કંઈ કન્દ, મૂળ, છાલ, પાન, ફુલ, ફળ, બીજ અને