________________
प्रमेयबन्द्रिका टीका श० ११ उ० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३१९ करेमाणा विहरंति' आतपनाभिः-सूर्यातपे क्रियमाणाभिः, पञ्चाग्नितापैः-पञ्चाग्नीनां ये तापास्तैः 'अंगालसोल्लियंपिव इति, अङ्गारेषु पक्वमिव 'कंदुसोल्लियं पित्र' इति, कन्दुः-चणकादिभर्जनपात्रम् , तत्र पक्वमित्र, कट्टसोल्लियं पिव' इति काष्ठे-काष्ठाग्नौ पक्वमिव आत्मानं-शरीरं कुर्वन्तौ विहरन्ति-तिष्ठन्तीति । 'तत्थ णं जे ते दिसापोक्खियतावसा तेर्सि अंतिए डे भवित्ता दिसापोक्खियतावसत्ता पन्नइत्तए' तत्र तेषु पूर्वोक्तेषु खलु ये ते दिशाप्रोक्षिण स्तापसाः सन्ति तेषा मन्तिके-समीपे मुण्डो भूत्वा दिशा मोक्षकतापसतया प्रबजितुं प्रवज्यां ग्रहीतुं मम श्रेयः इति पूर्वेणान्वयः, 'पन्चइएविय णं समाणे अयमेयाख्वं अभिग्गहं अमिगिहिस्सामि'-प्रबजितोऽपि च खलु सन् प्रव्रज्या ग्रहणानन्तम् इममेतद्रूपम् वक्ष्यमाण स्वरूपम् अभिग्नहम् अभिग्रहीष्यामि-स्वीकरिष्यामि,-तदेवाह-'कप्पइ मे करेमाणा विहरंति' सूर्य के आतप में की गई आतापनाओं से पंचाग्नितापों से-चारों दिशाओं में अपनी चारों ओर जलाई हुई अग्नियों के और ऊपर में तपते हुए सूर्य के तापों से अंगारों से पकाये हए कन्द-चना भूजने के पात्र में भूज गये की प्रकार, तथा लकड़ी की अग्नि में पकाये गये की तरह अपने शरीर को कर रहे हैं। सो इनमें जो दिसापोक्खियतावसा तेसिं अंतिए मुंडे भवित्ता दिसापोक्खियतावसत्ता पम्वइत्तए' दिशामोक्षी तापस हैं उनके पास जाऊं और मुंडित होकर मैं दिशाप्रोक्षक तापसरूप से प्रव्रज्या को धारण करलं इसी में मेरी भलाई है ! 'पव्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि' और जय मैं दीक्षा ले लूंगा-तय दीक्षा लेते ही मैं इस प्रकार के इस अभिग्रह को धारण कर लूंगा, "कप्पह मे કરતા હતા, પંચાગ્નિતા વડે–એટલે કે પિતાની ચારે દિશાઓમાં આગ સળગાવીને તથા ઉપર તપી રહેલા સૂર્યના તાપથી આતાપના લેતા હતા, આ રીતે આતાપનાનું સેવન કરીને તેઓ ચણા શેકવાના પાત્રમાં શેકાતા ચણાની જેમ, તથા કાષ્ઠના અગ્નિમાં પકાવવામાં આવતી વસ્તુની જેમ પિતાના शरीरने मातायनान्य पी.31 पयाड २६ ता. “ दिसापाक्खियतावसा तेसिं अंतिए मुंडे भवित्ता दिसापाक्खियतावसत्ता पव्वइत्तए" मा प्रारना તાપમાથી જે દિશાક્ષી તાપસ છે, તેમની પાસે જઈને મુંડિત થઈને હું દિશાપોક્ષક તાસરૂપ પ્રવજ્યાને અંગીકાર કરી લઉં, એમાં જ મારુ श्रेय छे. “ पनइए वि य ण' प्रमाणे अयमेयाहव' अभिग्गह अभिगिहिस्सामि" રિક્ષા અગીકાર કર્યા બાદ તરત જ હું આ પ્રકારનો અભિગ્રહ ધારણ કરી